Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 58
शुक्रं ते अन्यद यजतं ते अन्यद विषुरूपे अहनी दयौरिवासि | 
विश्वा हि माया अवसि सवधावो भद्रा ते पूषन्निहरातिरस्तु || 
अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः | 
अष्ट्रां पूषा शिथिरामुद्वरीव्र्जत संचक्षाणोभुवना देव ईयते || 
यास्ते पूषन नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति | 
ताभिर्यासि दूत्यां सूर्यस्य कामेन कर्त शरव इछमानः || 
पूषा सुबन्धुर्दिव आ पर्थिव्या इळस पतिर्मघवा दस्मवर्चाः | 
यं देवासो अददुः सूर्यायै कामेन कर्तं तवसं सवञ्चम || 
śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaurivāsi | 
viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniharātirastu || 
ajāśvaḥ paśupā vājapastyo dhiyaṃjinvo bhuvane viśve arpitaḥ | 
aṣṭrāṃ pūṣā śithirāmudvarīvṛjat saṃcakṣāṇobhuvanā deva īyate || 
yāste pūṣan nāvo antaḥ samudre hiraṇyayīrantarikṣe caranti | 
tābhiryāsi dūtyāṃ sūryasya kāmena kṛta śrava ichamānaḥ || 
pūṣā subandhurdiva ā pṛthivyā iḷas patirmaghavā dasmavarcāḥ | 
yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam || 
Next: Hymn 59