Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 57
इन्द्रा नु पूषणा वयं सख्याय सवस्तये | 
हुवेम वाजसातये || 
सोममन्य उपासदत पातवे चम्वोः सुतम | 
करम्भमन्य इछति || 
अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भ्र्ता | 
ताभ्यां वर्त्राणि जिघ्नते || 
यदिन्द्रो अनयद रितो महीरपो वर्षन्तमः | 
तत्र पूषाभवत सचा || 
तां पूष्णः सुमतिं वयं वर्क्षस्य पर वयामिव | 
इन्द्रस्य चा रभामहे || 
उत पूषणं युवामहे.अभीशून्रिव सारथिः | 
मह्या इन्द्रं सवस्तये || 
indrā nu pūṣaṇā vayaṃ sakhyāya svastaye | 
huvema vājasātaye || 
somamanya upāsadat pātave camvoḥ sutam | 
karambhamanya ichati || 
ajā anyasya vahnayo harī anyasya sambhṛtā | 
tābhyāṃ vṛtrāṇi jighnate || 
yadindro anayad rito mahīrapo vṛṣantamaḥ | 
tatra pūṣābhavat sacā || 
tāṃ pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayāmiva | 
indrasya cā rabhāmahe || 
ut pūṣaṇaṃ yuvāmahe.abhīśūnriva sārathiḥ | 
mahyā indraṃ svastaye || 
Next: Hymn 58