Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 69
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस परेस्य | 
जुषेथां यज्ञं दरविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता || 
या विश्वासां जनितरा मतीनामिन्द्राविष्णू कलशा सोमधाना | 
पर वां गिरः शस्यमाना अवन्तु पर सतोमासो गीयमानासो अर्कैः || 
इन्द्राविष्णू मदपती मदानामा सोमं यातं दरविणो दधाना | 
सं वामञ्जन्त्वक्तुभिर्मतीनां सं सतोमासः शस्यमानास उक्थैः || 
आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु | 
जुषेथां विश्वा हवना मतीनामुप बरह्माणि शर्णुतं गिरो मे || 
इन्द्राविष्णू तत पनयाय्यं वां सोमस्य मद उरु चक्रमाथे | 
अक्र्णुतमन्तरिक्षं वरीयो.अप्रथतं जीवसे नो रजांसि || 
इन्द्राविष्णू हविषा वाव्र्धानाग्राद्वाना नमसा रातहव्या | 
घर्तासुती दरविणं धत्तमस्मे समुद्रः सथः कलशः सोमधानः || 
इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पर्णेथाम | 
आ वामन्धांसि मदिराण्यग्मन्नुप बरह्माणि शर्णुतं हवं मे || 
उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः | 
इन्द्रश्च विष्णो यदपस्प्र्धेथां तरेधा सहस्रं वि तदैरयेथाम || 
saṃ vāṃ karmaṇā samiṣā hinomīndrāviṣṇū apasas pareasya | 
juṣethāṃ yajñaṃ draviṇaṃ ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā || 
yā viśvāsāṃ janitarā matīnāmindrāviṣṇū kalaśā somadhānā | 
pra vāṃ ghiraḥ śasyamānā avantu pra stomāso ghīyamānāso arkaiḥ || 
indrāviṣṇū madapatī madānāmā somaṃ yātaṃ draviṇo dadhānā | 
saṃ vāmañjantvaktubhirmatīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ || 
ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu | 
juṣethāṃ viśvā havanā matīnāmupa brahmāṇi śṛṇutaṃ ghiro me || 
indrāviṣṇū tat panayāyyaṃ vāṃ somasya mada uru cakramāthe | 
akṛṇutamantarikṣaṃ varīyo.aprathataṃ jīvase no rajāṃsi || 
indrāviṣṇū haviṣā vāvṛdhānāghrādvānā namasā rātahavyā | 
ghṛtāsutī draviṇaṃ dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ || 
indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām | 
ā vāmandhāṃsi madirāṇyaghmannupa brahmāṇi śṛṇutaṃ havaṃ me || 
ubhā jighyathurna parā jayethe na parā jighye kataraścanainoḥ | 
indraśca viṣṇo yadapaspṛdhethāṃ tredhā sahasraṃ vi tadairayethām || 
Next: Hymn 70