Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 54
सं पूषन विदुषा नय यो अञ्जसानुशासति | 
य एवेदमिति बरवत || 
समु पूष्णा गमेमहि यो गर्हानभिशासति | 
इम एवेति चब्रवत || 
पूष्णश्चक्रं न रिष्यति न कोशो.अव पद्यते | 
नो अस्य वयथते पविः || 
यो अस्मै हविषाविधन न तं पूषापि मर्ष्यते | 
परथमो विदते वसु || 
पूषा गा अन्वेतु नः पुषा रक्षत्वर्वतः | 
पूषा वाजं सनोतु नः || 
पूषन्ननु पर गा इहि यजमानस्य सुन्वतः | 
अस्माकं सतुवतामुत || 
माकिर्नेशन माकीं रिषन माकीं सं शारि केवटे | 
अथारिष्टाभिरा गहि || 
शर्ण्वन्तं पूषणं वयमिर्यमनष्टवेदसम | 
ईशानंराय ईमहे || 
पूषन तव वरते वयं न रिष्येम कदा चन | 
सतोतारस्त इह समसि || 
परि पूषा परस्ताद धस्तं दधातु दक्षिणम | 
पुनर्नो नष्टमाजतु || 
saṃ pūṣan viduṣā naya yo añjasānuśāsati | 
ya evedamiti bravat || 
samu pūṣṇā ghamemahi yo ghṛhānabhiśāsati | 
ima eveti cabravat || 
pūṣṇaścakraṃ na riṣyati na kośo.ava padyate | 
no asya vyathate paviḥ || 
yo asmai haviṣāvidhan na taṃ pūṣāpi mṛṣyate | 
prathamo vidate vasu || 
pūṣā ghā anvetu naḥ puṣā rakṣatvarvataḥ | 
pūṣā vājaṃ sanotu naḥ || 
pūṣannanu pra ghā ihi yajamānasya sunvataḥ | 
asmākaṃ stuvatāmuta || 
mākirneśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe | 
athāriṣṭābhirā ghahi || 
śṛṇvantaṃ pūṣaṇaṃ vayamiryamanaṣṭavedasam | 
īśānaṃrāya īmahe || 
pūṣan tava vrate vayaṃ na riṣyema kadā cana | 
stotārasta iha smasi || 
pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam | 
punarno naṣṭamājatu || 
Next: Hymn 55