Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 55
एहि वां विमुचो नपादाघ्र्णे सं सचावहै | 
रथीरतस्य नो भव || 
रथीतमं कपर्दिनमीशानं राधसो महः | 
रायः सखायमीमहे || 
रायो धारास्याघ्र्णे वसो राशिरजाश्व | 
धीवतो-धीवतः सखा || 
पूषणं नवजाश्वमुप सतोषाम वाजिनम | 
सवसुर्यो जार उच्यते || 
मातुर्दिधिषुमब्रवं सवसुर्जारः शर्णोतु नः | 
भरातेन्द्रस्य सखा मम || 
आजासः पूषणं रथे निश्र्म्भास्ते जनश्रियम | 
देवं वहन्तु बिभ्रतः || 
ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai | 
rathīrtasya no bhava || 
rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ | 
rāyaḥ sakhāyamīmahe || 
rāyo dhārāsyāghṛṇe vaso rāśirajāśva | 
dhīvato-dhīvataḥ sakhā || 
pūṣaṇaṃ nvajāśvamupa stoṣāma vājinam | 
svasuryo jāra ucyate || 
māturdidhiṣumabravaṃ svasurjāraḥ śṛṇotu naḥ | 
bhrātendrasya sakhā mama || 
ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janaśriyam | 
devaṃ vahantu bibhrataḥ || 
Next: Hymn 56