Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 53
वयमु तवा पथस पते रथं न वाजसातये | 
धिये पूषन्नयुज्महि || 
अभि नो नर्यं वसु वीरं परयतदक्षिणम | 
वामं गर्हपतिं नय || 
अदित्सन्तं चिदाघ्र्णे पूषन दानाय चोदय | 
पणेश्चिद विम्रदा मनः || 
वि पथो वाजसातये चिनुहि वि मर्धो जहि | 
साधन्तामुग्र नो धियः || 
परि तर्न्धि पणीनामारया हर्दया कवे | 
अथेमस्मभ्यं रन्धय || 
वि पूषन्नारया तुद पणेरिछ हर्दि परियम | 
अथें ... || 
आ रिख किकिरा कर्णु पणीनां हर्दया कवे | 
अथें ... || 
यां पूषन बरह्मचोदनीमारां बिभर्ष्याघ्र्णे | 
तया समस्य हर्दयमा रिख किकिरा कर्णु || 
या ते अष्ट्रा गोोपशाघ्र्णे पशुसाधनी | 
तस्यास्ते सुम्नमीमहे || 
उत नो गोषणिं धियमश्वसां वाजसामुत | 
नर्वत कर्णुहि वीतये || 
vayamu tvā pathas pate rathaṃ na vājasātaye | 
dhiye pūṣannayujmahi || 
abhi no naryaṃ vasu vīraṃ prayatadakṣiṇam | 
vāmaṃ ghṛhapatiṃ naya || 
aditsantaṃ cidāghṛṇe pūṣan dānāya codaya | 
paṇeścid vimradā manaḥ || 
vi patho vājasātaye cinuhi vi mṛdho jahi | 
sādhantāmughra no dhiyaḥ || 
pari tṛndhi paṇīnāmārayā hṛdayā kave | 
athemasmabhyaṃ randhaya || 
vi pūṣannārayā tuda paṇericha hṛdi priyam | 
atheṃ ... || 
ā rikha kikirā kṛṇu paṇīnāṃ hṛdayā kave | 
atheṃ ... || 
yāṃ pūṣan brahmacodanīmārāṃ bibharṣyāghṛṇe | 
tayā samasya hṛdayamā rikha kikirā kṛṇu || 
yā te aṣṭrā ghoopaśāghṛṇe paśusādhanī | 
tasyāste sumnamīmahe || 
uta no ghoṣaṇiṃ dhiyamaśvasāṃ vājasāmuta | 
nṛvat kṛṇuhi vītaye || 
Next: Hymn 54