Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 52
न तद दिवा न पर्थिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः | 
उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा || 
अति वा यो मरुतो मन्यते नो बरह्म वा यः करियमाणं निनित्सात | 
तपूंषि तस्मै वर्जिनानि सन्तु बरह्मद्विषमभि तं शोचतु दयौः || 
किमङग तवा बरह्मणः सोम गोपां किमङग तवाहुरभिशस्तिपां नः | 
किमङग नः पश्यसि निद्यमानान बरह्मद्विषे तपुषिं हेतिमस्य || 
अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः | 
अवन्तु मा पर्वतासो धरुवासो.अवन्तु मा पितरो देवहूतौ || 
विश्वदानीं सुमनसः सयाम पश्येम नु सूर्यमुच्चरन्तम | 
तथा करद वसुपतिर्वसूनां देवानोहानो.अवसागमिष्ठः || 
इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना | 
पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव || 
विश्वे देवास आ गत शर्णुता म इमं हवम | 
एदं बर्हिर्नि षीदत || 
यो वो देवा घर्तस्नुना हव्येन परतिभूषति | 
तं विश्व उप गछथ || 
उप नः सूनवो गिरः शर्ण्वन्त्वम्र्तस्य ये | 
सुम्र्ळीका भवन्तु नः || 
विश्वे देवा रताव्र्ध रतुभिर्हवनश्रुतः | 
जुषन्तां युज्यं पयः || 
सतोत्रमिन्द्रो मरुद्गणस्त्वष्ट्र्मान मित्रो अर्यमा | 
इमा हव्या जुषन्त नः || 
इमं नो अग्ने अध्वरं होतर्वयुनशो यज | 
चिकित्वान दैव्यं जनम || 
विश्वे देवाः शर्णुतेमं हवं मे ये अन्तरिक्षे य उप दयवि षठ | 
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन बर्हिषि मादयध्वम || 
विश्वे देवा मम शर्ण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म | 
मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद वो अन्तमा मदेम || 
ये के च जमा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे | 
ते अस्मभ्यमिषये विश्वमायुः कषप उस्रा वरिवस्यन्तुदेवाः || 
अग्नीपर्जन्याववतं धियं मे.अस्मिन हवे सुहवा सुष्टुतिंनः | 
इळामन्यो जनयद गर्भमन्यः परजावतीरिष आ धत्तमस्मे || 
सतीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे | 
अस्मिन नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम || 
na tad divā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ | 
ubjantu taṃ subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā || 
ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt | 
tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi taṃ śocatu dyauḥ || 
kimaṅgha tvā brahmaṇaḥ soma ghopāṃ kimaṅgha tvāhurabhiśastipāṃ naḥ | 
kimaṅgha naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetimasya || 
avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ | 
avantu mā parvatāso dhruvāso.avantu mā pitaro devahūtau || 
viśvadānīṃ sumanasaḥ syāma paśyema nu sūryamuccarantam | 
tathā karad vasupatirvasūnāṃ devānohāno.avasāghamiṣṭhaḥ || 
indro nediṣṭhamavasāghamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā | 
parjanyo na oṣadhībhirmayobhuraghniḥ suśaṃsaḥ suhavaḥ piteva || 
viśve devāsa ā ghata śṛṇutā ma imaṃ havam | 
edaṃ barhirni ṣīdata || 
yo vo devā ghṛtasnunā havyena pratibhūṣati | 
taṃ viśva upa ghachatha || 
upa naḥ sūnavo ghiraḥ śṛṇvantvamṛtasya ye | 
sumṛḷīkā bhavantu naḥ || 
viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ | 
juṣantāṃ yujyaṃ payaḥ || 
stotramindro marudghaṇastvaṣṭṛmān mitro aryamā | 
imā havyā juṣanta naḥ || 
imaṃ no aghne adhvaraṃ hotarvayunaśo yaja | 
cikitvān daivyaṃ janam || 
viśve devāḥ śṛṇutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha | 
ye aghnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam || 
viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napācca manma | 
mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvid vo antamā madema || 
ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe | 
te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantudevāḥ || 
aghnīparjanyāvavataṃ dhiyaṃ me.asmin have suhavā suṣṭutiṃnaḥ | 
iḷāmanyo janayad gharbhamanyaḥ prajāvatīriṣa ā dhattamasme || 
stīrṇe barhiṣi samidhāne aghnau sūktena mahā namasā vivāse | 
asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam || 
Next: Hymn 53