Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 51
उदु तयच्चक्षुर्महि मित्रयोरानेति परियं वरुणयोरदब्धम | 
रतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिताव्यद्यौत || 
वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः | 
रजु मर्तेषु वर्जिना च पश्यन्नभि चष्टे सूरो अर्य एवान || 
सतुष उ वो मह रतस्य गोपानदितिं मित्रं वरुणं सुजातान | 
अर्यमणं भगमदब्धधीतीनछा वोचे सधन्यः पावकान || 
रिशादसः सत्पतीन्रदब्धान महो राज्ञः सुवसनस्य दातॄन | 
यूनः सुक्षत्रान कषयतो दिवो नॄनादित्यान याम्यदितिं दुवोयु || 
दयौष पितः पर्थिवि मातरध्रुगग्ने भरातर्वसवो मर्ळता नः | 
विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त || 
मा नो वर्काय वर्क्ये समस्मा अघायते रीरधता यजत्राः | 
यूयं हि षठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव || 
मा व एनो अन्यक्र्तं भुजेम मा तत कर्म वसवो यच्चयध्वे | 
विश्वस्य हि कषयथ विश्वदेवाः सवयं रिपुस्तन्वं रीरिषीष्ट || 
नम इदुग्रं नम आ विवासे नमो दाधार पर्थिवीमुत दयाम | 
नमो देवेभ्यो नम ईश एषां कर्तं चिदेनो नमसाविवासे || 
रतस्य वो रथ्यः पूतदक्षान रतस्य पस्त्यसदो अदब्धान | 
ताना नमोभिरुरुचक्षसो नॄन विश्वान व आ नमे महो यजत्राः || 
ते हि शरेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति | 
सुक्षत्रासो वरुणो मित्रो अग्निरतधीतयो वक्मराजसत्याः || 
ते न इन्द्रः पर्थिवी कषाम वर्धन पूषा भगो अदितिः पञ्च जनाः | 
सुशर्माणः सववसः सुनीथा भवन्तु नःसुत्रात्रासः सुगोपाः || 
नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता | 
आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द || 
अप तयं वर्जिनं रिपुं सतेनमग्ने दुराध्यम | 
दविष्ठमस्य सत्पते कर्धी सुगम || 
गरावाणः सोम नो हि कं सखित्वनाय वावशुः | 
जही नयत्रिणं पणिं वर्को हि षः || 
यूयं हि षठा सुदानव इन्द्रज्येष्ठा अभिद्यवः | 
कर्ता नो अध्वन्ना सुगं गोपा अमा || 
अपि पन्थामगन्महि सवस्तिगामनेहसम | 
येन विश्वाः परिद्विषो वर्णक्ति विन्दते वसु || 
udu tyaccakṣurmahi mitrayorāneti priyaṃ varuṇayoradabdham | 
ṛtasya śuci darśatamanīkaṃ rukmo na diva uditāvyadyaut || 
veda yastrīṇi vidathānyeṣāṃ devānāṃ janma sanutarā ca vipraḥ | 
ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān || 
stuṣa u vo maha ṛtasya ghopānaditiṃ mitraṃ varuṇaṃ sujātān | 
aryamaṇaṃ bhaghamadabdhadhītīnachā voce sadhanyaḥ pāvakān || 
riśādasaḥ satpatīnradabdhān maho rājñaḥ suvasanasya dātṝn | 
yūnaḥ sukṣatrān kṣayato divo nṝnādityān yāmyaditiṃ duvoyu || 
dyauṣ pitaḥ pṛthivi mātaradhrughaghne bhrātarvasavo mṛḷatā naḥ | 
viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta || 
mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ | 
yūyaṃ hi ṣṭhā rathyo nastanūnāṃ yūyaṃ dakṣasya vacaso babhūva || 
mā va eno anyakṛtaṃ bhujema mā tat karma vasavo yaccayadhve | 
viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripustanvaṃ rīriṣīṣṭa || 
nama idughraṃ nama ā vivāse namo dādhāra pṛthivīmuta dyām | 
namo devebhyo nama īśa eṣāṃ kṛtaṃ cideno namasāvivāse || 
ṛtasya vo rathyaḥ pūtadakṣān ṛtasya pastyasado adabdhān | 
tānā namobhirurucakṣaso nṝn viśvān va ā name maho yajatrāḥ || 
te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti | 
sukṣatrāso varuṇo mitro aghnirtadhītayo vakmarājasatyāḥ || 
te na indraḥ pṛthivī kṣāma vardhan pūṣā bhagho aditiḥ pañca janāḥ | 
suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥsutrātrāsaḥ sughopāḥ || 
nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā | 
āsānebhiryajamāno miyedhairdevānāṃ janma vasūyurvavanda || 
apa tyaṃ vṛjinaṃ ripuṃ stenamaghne durādhyam | 
daviṣṭhamasya satpate kṛdhī sugham || 
ghrāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ | 
jahī nyatriṇaṃ paṇiṃ vṛko hi ṣaḥ || 
yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ | 
kartā no adhvannā sughaṃ ghopā amā || 
api panthāmaghanmahi svastighāmanehasam | 
yena viśvāḥ paridviṣo vṛṇakti vindate vasu || 
Next: Hymn 52