Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 50
हुवे वो देवीमदितिं नमोभिर्म्र्ळीकाय वरुणं मित्रमग्निम | 
अभिक्षदामर्यमणं सुशेवं तरातॄन देवान सवितारं भगं च || 
सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान | 
दविजन्मानो य रतसापः सत्याः सवर्वन्तो यजता अग्निजिह्वाः || 
उत दयावाप्र्थिवी कषत्रमुरु बर्हद रोदसी शरणं सुषुम्ने | 
महस करथो वरिवो यथा नो.अस्मे कषयाय धिषणे अनेहः || 
आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो.अध्र्ष्टाः | 
यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान || 
मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा | 
शरुत्वा हवं मरुतो यद ध याथ भूमा रेजन्ते अध्वनि परविक्ते || 
अभि तयं वीरं गिर्वणसमर्चेन्द्रं बरह्मणा जरितर्नवेन | 
शरवदिद धवमुप च सतवानो रासद वाजानुप महो गर्णानः || 
ओमानमापो मानुषीरम्र्क्तं धात तोकाय तनयाय शंयोः | 
यूयं हि षठा भिषजो मात्र्तमा विश्वस्य सथातुर्जगतो जनित्रीः || 
आ नो देवः सविता तरायमाणो हिरण्यपाणिर्यजतो जगम्यात | 
यो दत्रवानुषसो न परतीकं वयूर्णुते दाशुषे वार्याणि || 
उत तवं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे वव्र्त्याः | 
सयामहं ते सदमिद रातौ तव सयामग्ने.अवसा सुवीरः || 
उत तया मे हवमा जग्म्यातं नासत्या धीभिर्युवमङग विप्रा | 
अत्रिं न महस्तमसो.अमुमुक्तं तूर्वतं नरा दुरितादभीके || 
ते नो रायो दयुमतो वाजवतो दातारो भूत नर्वतः पुरुक्षोः | 
दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मर्लता चदेवाः || 
ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्म्र्ळन्तु वायुः | 
रभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः || 
उत सय देवः सविता भगो नो.अपां नपादवतु दानु पप्रिः | 
तवष्टा देवेभिर्जनिभिः सजोषा दयौर्देवेभिः पर्थिवी समुद्रैः || 
उत नो.अहिर्बुध्न्यः शर्णोत्वज एकपात पर्थिवी समुद्रः | 
विश्वे देवा रताव्र्धो हुवाना सतुता मन्त्राः कविशस्ता अवन्तु || 
एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः | 
गना हुतासो वसवो.अध्र्ष्टा विश्वे सतुतासो भूता यजत्राः || 
huve vo devīmaditiṃ namobhirmṛḷīkāya varuṇaṃ mitramaghnim | 
abhikṣadāmaryamaṇaṃ suśevaṃ trātṝn devān savitāraṃ bhaghaṃ ca || 
sujyotiṣaḥ sūrya dakṣapitṝnanāghāstve sumaho vīhi devān | 
dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā aghnijihvāḥ || 
uta dyāvāpṛthivī kṣatramuru bṛhad rodasī śaraṇaṃ suṣumne | 
mahas karatho varivo yathā no.asme kṣayāya dhiṣaṇe anehaḥ || 
ā no rudrasya sūnavo namantāmadyā hūtāso vasavo.adhṛṣṭāḥ | 
yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān || 
mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā | 
śrutvā havaṃ maruto yad dha yātha bhūmā rejante adhvani pravikte || 
abhi tyaṃ vīraṃ ghirvaṇasamarcendraṃ brahmaṇā jaritarnavena | 
śravadid dhavamupa ca stavāno rāsad vājānupa maho ghṛṇānaḥ || 
omānamāpo mānuṣīramṛktaṃ dhāta tokāya tanayāya śaṃyoḥ | 
yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjaghato janitrīḥ || 
ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jaghamyāt | 
yo datravānuṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi || 
uta tvaṃ sūno sahaso no adyā devānasminnadhvare vavṛtyāḥ | 
syāmahaṃ te sadamid rātau tava syāmaghne.avasā suvīraḥ || 
uta tyā me havamā jaghmyātaṃ nāsatyā dhībhiryuvamaṅgha viprā | 
atriṃ na mahastamaso.amumuktaṃ tūrvataṃ narā duritādabhīke || 
te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ | 
daśasyanto divyāḥ pārthivāso ghojātā apyā mṛlatā cadevāḥ || 
te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇurmṛḷantu vāyuḥ | 
ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṃ naḥ || 
uta sya devaḥ savitā bhagho no.apāṃ napādavatu dānu papriḥ | 
tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ || 
uta no.ahirbudhnyaḥ śṛṇotvaja ekapāt pṛthivī samudraḥ | 
viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu || 
evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ | 
ghnā hutāso vasavo.adhṛṣṭā viśve stutāso bhūtā yajatrāḥ || 
Next: Hymn 51