Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 49
सतुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता | 
त आ गमन्तु त इह शरुवन्तु सुक्षत्रासो वरुणोमित्रो अग्निः || 
विशो-विश ईड्यमध्वरेष्वद्र्प्तक्रतुमरतिं युवत्योः | 
दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै || 
अरुषस्य दुहितरा विरूपे सत्र्भिरन्या पिपिशे सूरो अन्या | 
मिथस्तुरा विचरन्ती पावके मन्म शरुतं नक्षत रच्यमाने || 
पर वायुमछा बर्हती मनीषा बर्हद्रयिं विश्ववारं रथप्राम | 
दयुतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि परयज्यो || 
स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान मनसा युजानः | 
येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय तमने च || 
पर्जन्यवाता वर्षभा पर्थिव्याः पुरीषाणि जिन्वतमप्यानि | 
सत्यश्रुतः कवयो यस्य गीर्भिर्जगत सथातर्जगदाक्र्णुध्वम || 
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात | 
गनाभिरछिद्रं शरणं सजोषा दुराधर्षं गर्णते शर्म यंसत || 
पथस-पथः परिपतिं वचस्या कामेन कर्तो अभ्यानळ अर्कम | 
स नो रासच्छुरुधश्चन्द्राग्रा धियं-धियं सीषधाति पर पूषा || 
परथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिं रभ्वम | 
होता यक्षद यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा || 
भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ | 
बर्हन्तं रष्वमजरं सुषुम्नं रधग घुवेम कविनेषितासः || 
आ युवानः कवयो यज्ञियासो मरुतो गन्त गर्णतो वरस्याम | 
अचित्रं चिद धि जिन्वथा वर्धन्त इत्था नक्षन्तो नरो अङगिरस्वत || 
पर वीराय पर तवसे तुरायाजा यूथेव पशुरक्षिरस्तम | 
स पिस्प्र्शति तन्वि शरुतस्य सत्र्भिर्न नाकं वचनस्यविपः || 
यो रजांसि विममे पार्थिवानि तरिश्चिद विष्णुर्मनवे बाधिताय | 
तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च || 
तन नो.अहिर्बुध्न्यो अब्धिरर्कैस्तत पर्वतस्तत सविता चनो धात | 
तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु पर राये || 
नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह रतस्य गोपाम | 
कषयं दाताजरं येन जनान सप्र्धो अदेवीरभि चक्रमाम विश आदेवीरभ्यश्नवाम || 
stuṣe janaṃ suvrataṃ navyasībhirghīrbhirmitrāvaruṇā sumnayantā | 
ta ā ghamantu ta iha śruvantu sukṣatrāso varuṇomitro aghniḥ || 
viśo-viśa īḍyamadhvareṣvadṛptakratumaratiṃ yuvatyoḥ | 
divaḥ śiśuṃ sahasaḥ sūnumaghniṃ yajñasya ketumaruṣaṃ yajadhyai || 
aruṣasya duhitarā virūpe stṛbhiranyā pipiśe sūro anyā | 
mithasturā vicarantī pāvake manma śrutaṃ nakṣata ṛcyamāne || 
pra vāyumachā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām | 
dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavimiyakṣasi prayajyo || 
sa me vapuśchadayadaśvinoryo ratho virukmān manasā yujānaḥ | 
yena narā nāsatyeṣayadhyai vartiryāthastanayāya tmane ca || 
parjanyavātā vṛṣabhā pṛthivyāḥ purīṣāṇi jinvatamapyāni | 
satyaśrutaḥ kavayo yasya ghīrbhirjaghata sthātarjaghadākṛṇudhvam || 
pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt | 
ghnābhirachidraṃ śaraṇaṃ sajoṣā durādharṣaṃ ghṛṇate śarma yaṃsat || 
pathas-pathaḥ paripatiṃ vacasyā kāmena kṛto abhyānaḷ arkam | 
sa no rāsacchurudhaścandrāghrā dhiyaṃ-dhiyaṃ sīṣadhāti pra pūṣā || 
prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sughabhastiṃ ṛbhvam | 
hotā yakṣad yajataṃ pastyānāmaghnistvaṣṭāraṃ suhavaṃ vibhāvā || 
bhuvanasya pitaraṃ ghīrbhirābhī rudraṃ divā vardhayā rudramaktau | 
bṛhantaṃ ṛṣvamajaraṃ suṣumnaṃ ṛdhagh ghuvema kavineṣitāsaḥ || 
ā yuvānaḥ kavayo yajñiyāso maruto ghanta ghṛṇato varasyām | 
acitraṃ cid dhi jinvathā vṛdhanta itthā nakṣanto naro aṅghirasvat || 
pra vīrāya pra tavase turāyājā yūtheva paśurakṣirastam | 
sa pispṛśati tanvi śrutasya stṛbhirna nākaṃ vacanasyavipaḥ || 
yo rajāṃsi vimame pārthivāni triścid viṣṇurmanave bādhitāya | 
tasya te śarmannupadadyamāne rāyā madema tanvā tanā ca || 
tan no.ahirbudhnyo abdhirarkaistat parvatastat savitā cano dhāt | 
tadoṣadhībhirabhi rātiṣāco bhaghaḥ purandhirjinvatu pra rāye || 
nu no rayiṃ rathyaṃ carṣaṇiprāṃ puruvīraṃ maha ṛtasya ghopām | 
kṣayaṃ dātājaraṃ yena janān spṛdho adevīrabhi cakramāma viśa ādevīrabhyaśnavāma || 
Next: Hymn 50