Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 48
यज्ञा-यज्ञा वो अग्नये गिरा-गिरा च दक्षसे | 
पर-पर वयमम्र्तं जातवेदसं परियं मित्रं न शंसिषम || 
ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये | 
भुवद वाजेष्वविता भुवद वर्ध उत तराता तनूनाम || 
वर्षा हयग्ने अजरो महान विभास्यर्चिषा | 
अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि || 
महो देवान यजसि यक्ष्यानुषक तव करत्वोत दंसना | 
अर्वाचः सीं कर्णुह्यग्ने.अवसे रास्व वाजोत वंस्व || 
यमापो अद्रयो वना गर्भं रतस्य पिप्रति | 
सहसा यो मथितो जायते नर्भिः पर्थिव्या अधि सानवि || 
आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि | 
तिरस्तमो दद्र्श ऊर्म्यास्वा शयावास्वरुषो वर्षा शयावा अरुषो वर्षा || 
बर्हद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा | 
भरद्वाजे समिधानो यविष्ठ्य रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि || 
विश्वासां गर्हपतिर्विशामसि तवमग्ने मानुषीणाम | 
शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा सतोत्र्भ्यो ये च ददति || 
तवं नश्चित्र ऊत्या वसो राधांसि चोदय | 
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः || 
पर्षि तोकं तनयं पर्त्र्भिष टवमदब्धैरप्रयुत्वभिः | 
अग्ने हेळांसि दैव्या युयोधि नो.अदेवानि हवरांसि च || 
आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः | 
सर्जध्वमनपस्फुराम || 
या शर्धाय मारुताय सवभानवे शरवो.अम्र्त्यु धुक्षत | 
या मर्ळीके मरुतां तुराणां या सुम्नैरेवयावरी || 
भरद्वाजायाव धुक्षत दविता | 
धेनुं च विश्वदोहसमिषं च विश्वभोजसम || 
तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम | 
अर्यमणं न मन्द्रं सर्प्रभोजसं विष्णुं न सतुष आदिशे || 
तवेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता | 
सं सहस्रा कारिषच्चर्षणिभ्य आनाविर्गूळ्हा वसू करत सुवेदा नो वसू करत || 
आ मा पूषन्नुप दरव शंसिषं नु ते अपिकर्ण आघ्र्णे | 
अघा अर्यो अरातयः || 
मा काकम्बीरमुद वर्हो वनस्पतिमशस्तीर्वि हि नीनशः | 
मोत सूरो अह एवा चन गरीवा आदधते वेः || 
दर्तेरिव ते.अव्र्कमस्तु सख्यम | 
अछिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः || 
परो हि मर्त्यैरसि समो देवैरुत शरिया | 
अभि खयः पूषन पर्तनासु नस्त्वमवा नूनं यथा पुरा || 
वामी वामस्य धूतयः परणीतिरस्तु सून्र्ता | 
देवस्य वामरुतो मर्त्यस्य वेजानस्य परयज्यवः || 
सद्यश्चिद यस्य चर्क्र्तिः परि दयां देवो नैति सूर्यः | 
तवेषं शवो दधिरे नाम यज्ञियं मरुतो वर्त्रहं शवो जयेष्ठं वर्त्रहं शवः || 
सक्र्द ध दयौरजायत सक्र्द भूमिरजायत | 
पर्श्न्या दुग्धं सक्र्त पयस्तदन्यो नानु जायते || 
yajñā-yajñā vo aghnaye ghirā-ghirā ca dakṣase | 
pra-pra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam || 
ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye | 
bhuvad vājeṣvavitā bhuvad vṛdha uta trātā tanūnām || 
vṛṣā hyaghne ajaro mahān vibhāsyarciṣā | 
ajasreṇa śociṣā śośucacchuce sudītibhiḥ su dīdihi || 
maho devān yajasi yakṣyānuṣak tava kratvota daṃsanā | 
arvācaḥ sīṃ kṛṇuhyaghne.avase rāsva vājota vaṃsva || 
yamāpo adrayo vanā gharbhaṃ ṛtasya piprati | 
sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi || 
ā yaḥ paprau bhānunā rodasī ubhe dhūmena dhāvate divi | 
tirastamo dadṛśa ūrmyāsvā śyāvāsvaruṣo vṛṣā śyāvā aruṣo vṛṣā || 
bṛhadbhiraghne arcibhiḥ śukreṇa deva śociṣā | 
bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi || 
viśvāsāṃ ghṛhapatirviśāmasi tvamaghne mānuṣīṇām | 
śataṃ pūrbhiryaviṣṭha pāhyaṃhasaḥ sameddhāraṃ śataṃ himā stotṛbhyo ye ca dadati || 
tvaṃ naścitra ūtyā vaso rādhāṃsi codaya | 
asya rāyastvamaghne rathīrasi vidā ghādhaṃ tuce tu naḥ || 
parṣi tokaṃ tanayaṃ partṛbhiṣ ṭvamadabdhairaprayutvabhiḥ | 
aghne heḷāṃsi daivyā yuyodhi no.adevāni hvarāṃsi ca || 
ā sakhāyaḥ sabardughāṃ dhenumajadhvamupa navyasā vacaḥ | 
sṛjadhvamanapasphurām || 
yā śardhāya mārutāya svabhānave śravo.amṛtyu dhukṣata | 
yā mṛḷīke marutāṃ turāṇāṃ yā sumnairevayāvarī || 
bharadvājāyāva dhukṣata dvitā | 
dhenuṃ ca viśvadohasamiṣaṃ ca viśvabhojasam || 
taṃ va indraṃ na sukratuṃ varuṇamiva māyinam | 
aryamaṇaṃ na mandraṃ sṛprabhojasaṃ viṣṇuṃ na stuṣa ādiśe || 
tveṣaṃ śardho na mārutaṃ tuviṣvaṇyanarvāṇaṃ pūṣaṇaṃ saṃ yathā śatā | 
saṃ sahasrā kāriṣaccarṣaṇibhya ānāvirghūḷhā vasū karat suvedā no vasū karat || 
ā mā pūṣannupa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe | 
aghā aryo arātayaḥ || 
mā kākambīramud vṛho vanaspatimaśastīrvi hi nīnaśaḥ | 
mota sūro aha evā cana ghrīvā ādadhate veḥ || 
dṛteriva te.avṛkamastu sakhyam | 
achidrasya dadhanvataḥ supūrṇasya dadhanvataḥ || 
paro hi martyairasi samo devairuta śriyā | 
abhi khyaḥ pūṣan pṛtanāsu nastvamavā nūnaṃ yathā purā || 
vāmī vāmasya dhūtayaḥ praṇītirastu sūnṛtā | 
devasya vāmaruto martyasya vejānasya prayajyavaḥ || 
sadyaścid yasya carkṛtiḥ pari dyāṃ devo naiti sūryaḥ | 
tveṣaṃ śavo dadhire nāma yajñiyaṃ maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ || 
sakṛd dha dyaurajāyata sakṛd bhūmirajāyata | 
pṛśnyā dughdhaṃ sakṛt payastadanyo nānu jāyate || 
Next: Hymn 49