Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 47
सवादुष किलायं मधुमानुतायं तीव्रः किलायं रसवानुतायम | 
उतो नवस्य पपिवांसमिन्द्रं न कश्चनसहत आहवेषु || 
अयं सवादुरिह मदिष्ठ आस यस्येन्द्रो वर्त्रहत्ये ममाद | 
पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन || 
अयं मे पीत उदियर्ति वचमयं मनीषामुशतीमजीगः | 
अयं षळ उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे || 
अयं स यो वरिमाणं पर्थिव्या वर्ष्माणं दिवो अक्र्णोदयं सः | 
अयं पीयूषं तिस्र्षु परवत्सु सोमो दाधारोर्वन्तरिक्षम || 
अयं विदच्चित्रद्र्शीकमर्णः शुक्रसद्मनामुषसामनीके | 
अयं महान महता सकम्भनेनोद दयामस्तभ्नाद वर्षभोमरुत्वान || 
धर्षत पिब कलशे सोममिन्द्र वर्त्रहा शूर समरे वसूनाम | 
माध्यन्दिने सवन आ वर्षस्व रयिस्थानो रयिमस्मासु धेहि || 
इन्द्र पर णः पुरेतेव पश्य पर नो नय परतरं वस्यो अछ | 
भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः || 
उरुं नो लोकमनु नेषि विद्वान सवर्वज्ज्योतिरभयं सवस्ति | 
रष्वा त इन्द्र सथविरस्य बाहू उप सथेयाम शरणा बर्हन्ता || 
वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा | 
इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन मघवन रायो अर्यः || 
इन्द्र मर्ळ मह्यं जीवातुमिछ चोदय धियमयसो न धाराम | 
यत किं चाहं तवायुरिदं वदामि तज्जुषस्व कर्धि मा देववन्तम || 
तरातारमिन्द्रमवितारमिन्द्रं हवे-हवे सुहवं शूरमिन्द्रम | 
हवयामि शक्रं पुरुहूतमिन्द्रं सवस्ति नो मघवाधात्विन्द्रः || 
इन्द्रः सुत्रामा सववानवोभिः सुम्र्ळीको भवतु विश्ववेदाः | 
बाधतां दवेषो अभयं कर्णोतु सुवीर्यस्य पतयः सयाम || 
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे सयाम | 
स सुत्रामा सववानिन्द्रो अस्मे आराच्चिद दवेषः सनुतर्युयोतु || 
अव तवे इन्द्र परवतो नोर्मिर्गिरो बरह्माणि नियुतो धवन्ते | 
उरू न राधः सवना पुरूण्यपो गा वज्रिन युवसे समिन्दून || 
क ईं सतवत कः पर्णात को यजाते यदुग्रमिन मघवा विश्वहावेत | 
पादाविव परहरन्नन्यम-अन्यं कर्णोति पूर्वमपरं शचीभिः || 
शर्ण्वे वीर उग्रम-उग्रं दमायन्नन्यम अन्यमतिनेनीयमानः | 
एधमानद्विळ उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान || 
परा पूर्वेषां सख्या वर्णक्ति वितर्तुराणो अपरेभिरेति | 
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति || 
रूपं-रूपं परतिरूपो बभूव तदस्य रूपं परतिचक्षणाय | 
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता हयस्य हरयःशता दश || 
युजानो हरिता रथे भूरि तवष्टेह राजति | 
को विश्वाहा दविषतः पक्ष आसत उतासीनेषु सूरिषु || 
अगव्यूति कषेत्रमागम्न देवा उर्वी सती भूमिरंहूरणाभूत | 
बर्हस्पते पर चिकित्सा गविष्टावित्था सते जरित्रैन्द्र पन्थाम || 
दिवे-दिवे सद्र्शीरन्यमर्धं कर्ष्णा असेधतप सद्मनोजाः | 
अहन दासा वर्षभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च || 
परस्तोक इन नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनो.अदात | 
दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु परत्यग्रभीष्म || 
दशाश्वान दश कोशान दश वस्त्राधिभोजना | 
दशो हिरण्यपिण्डान दिवोदासादसानिषम || 
दश रथान परष्टिमतः शतं गा अथर्वभ्यः | 
अश्वथः पायवे.अदात || 
महि राधो विश्वजन्यं दधानान भरद्वाजान सार्ञ्जयो अभ्ययष्ट || 
वनस्पते वीड्वङगो हि भूया अस्मत्सखा परतरणः सुवीरः | 
गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि || 
दिवस पर्थिव्याः पर्योज उद्भ्र्तं वनस्पतिभ्यः पर्याभ्र्तं सहः | 
अपामोज्मानं परि गोभिराव्र्तमिन्द्रस्य वज्रं हविषा रथं यज || 
इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः | 
सेमां नो हव्यदातिं जुषाणो देव रथ परति हव्या गर्भाय || 
उप शवासय पर्थिवीमुत दयां पुरुत्रा ते मनुतां विष्ठितं जगत | 
स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद दवीयोप सेध शत्रून || 
आ करन्दय बलमोजो न आ धा नि षटनिहि दुरिता बाधमानः | 
अप परोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिरसि वीळयस्व || 
आमूरज परत्यावर्तयेमाः केतुमद दुन्दुभिर्वावदीति | 
समश्वपर्णाश्चरन्ति नो नरो.अस्माकमिन्द्र रथिनो जयन्तु || 
svāduṣ kilāyaṃ madhumānutāyaṃ tīvraḥ kilāyaṃ rasavānutāyam | 
uto nvasya papivāṃsamindraṃ na kaścanasahata āhaveṣu || 
ayaṃ svāduriha madiṣṭha āsa yasyendro vṛtrahatye mamāda | 
purūṇi yaścyautnā śambarasya vi navatiṃ nava ca dehyo han || 
ayaṃ me pīta udiyarti vacamayaṃ manīṣāmuśatīmajīghaḥ | 
ayaṃ ṣaḷ urvīramimīta dhīro na yābhyo bhuvanaṃ kaccanāre || 
ayaṃ sa yo varimāṇaṃ pṛthivyā varṣmāṇaṃ divo akṛṇodayaṃ saḥ | 
ayaṃ pīyūṣaṃ tisṛṣu pravatsu somo dādhārorvantarikṣam || 
ayaṃ vidaccitradṛśīkamarṇaḥ śukrasadmanāmuṣasāmanīke | 
ayaṃ mahān mahatā skambhanenod dyāmastabhnād vṛṣabhomarutvān || 
dhṛṣat piba kalaśe somamindra vṛtrahā śūra samare vasūnām | 
mādhyandine savana ā vṛṣasva rayisthāno rayimasmāsu dhehi || 
indra pra ṇaḥ puraeteva paśya pra no naya prataraṃ vasyo acha | 
bhavā supāro atipārayo no bhavā sunītiruta vāmanītiḥ || 
uruṃ no lokamanu neṣi vidvān svarvajjyotirabhayaṃ svasti | 
ṛṣvā ta indra sthavirasya bāhū upa stheyāma śaraṇā bṛhantā || 
variṣṭhe na indra vandhure dhā vahiṣṭhayoḥ śatāvannaśvayorā | 
iṣamā vakṣīṣāṃ varṣiṣṭhāṃ mā nastārīn maghavan rāyo aryaḥ || 
indra mṛḷa mahyaṃ jīvātumicha codaya dhiyamayaso na dhārām | 
yat kiṃ cāhaṃ tvāyuridaṃ vadāmi tajjuṣasva kṛdhi mā devavantam || 
trātāramindramavitāramindraṃ have-have suhavaṃ śūramindram | 
hvayāmi śakraṃ puruhūtamindraṃ svasti no maghavādhātvindraḥ || 
indraḥ sutrāmā svavānavobhiḥ sumṛḷīko bhavatu viśvavedāḥ | 
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma || 
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma | 
sa sutrāmā svavānindro asme ārāccid dveṣaḥ sanutaryuyotu || 
ava tve indra pravato normirghiro brahmāṇi niyuto dhavante | 
urū na rādhaḥ savanā purūṇyapo ghā vajrin yuvase samindūn || 
ka īṃ stavat kaḥ pṛṇāt ko yajāte yadughramin maghavā viśvahāvet | 
pādāviva praharannanyam-anyaṃ kṛṇoti pūrvamaparaṃ śacībhiḥ || 
śṛṇve vīra ughram-ughraṃ damāyannanyam anyamatinenīyamānaḥ | 
edhamānadviḷ ubhayasya rājā coṣkūyate viśa indro manuṣyān || 
parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhireti | 
anānubhūtīravadhūnvānaḥ pūrvīrindraḥ śaradastartarīti || 
rūpaṃ-rūpaṃ pratirūpo babhūva tadasya rūpaṃ praticakṣaṇāya | 
indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥśatā daśa || 
yujāno haritā rathe bhūri tvaṣṭeha rājati | 
ko viśvāhā dviṣataḥ pakṣa āsata utāsīneṣu sūriṣu || 
aghavyūti kṣetramāghamna devā urvī satī bhūmiraṃhūraṇābhūt | 
bṛhaspate pra cikitsā ghaviṣṭāvitthā sate jaritraindra panthām || 
dive-dive sadṛśīranyamardhaṃ kṛṣṇā asedhatapa sadmanojāḥ | 
ahan dāsā vṛṣabho vasnayantodavraje varcinaṃ śambaraṃ ca || 
prastoka in nu rādhasasta indra daśa kośayīrdaśa vājino.adāt | 
divodāsādatithighvasya rādhaḥ śāmbaraṃ vasu pratyaghrabhīṣma || 
daśāśvān daśa kośān daśa vastrādhibhojanā | 
daśo hiraṇyapiṇḍān divodāsādasāniṣam || 
daśa rathān praṣṭimataḥ śataṃ ghā atharvabhyaḥ | 
aśvathaḥ pāyave.adāt || 
mahi rādho viśvajanyaṃ dadhānān bharadvājān sārñjayo abhyayaṣṭa || 
vanaspate vīḍvaṅgho hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ | 
ghobhiḥ saṃnaddho asi vīḷayasvāsthātā te jayatu jetvāni || 
divas pṛthivyāḥ paryoja udbhṛtaṃ vanaspatibhyaḥ paryābhṛtaṃ sahaḥ | 
apāmojmānaṃ pari ghobhirāvṛtamindrasya vajraṃ haviṣā rathaṃ yaja || 
indrasya vajro marutāmanīkaṃ mitrasya gharbho varuṇasya nābhiḥ | 
semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā ghṛbhāya || 
upa śvāsaya pṛthivīmuta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jaghat | 
sa dundubhe sajūrindreṇa devairdūrād davīyoapa sedha śatrūn || 
ā krandaya balamojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ | 
apa protha dundubhe duchunā ita indrasya muṣṭirasi vīḷayasva || 
āmūraja pratyāvartayemāḥ ketumad dundubhirvāvadīti | 
samaśvaparṇāścaranti no naro.asmākamindra rathino jayantu || 
Next: Hymn 48