Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 46
तवामिद धि हवामहे साता वाजस्य कारवः | 
तवां वर्त्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः || 
स तवं नश्चित्र वज्रहस्त धर्ष्णुया मह सतवानो अद्रिवः | 
गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे || 
यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम | 
सहस्रमुष्क तुविन्र्म्ण सत्पते भवा समत्सु नो वर्धे || 
बाधसे जनान वर्षभेव मन्युना घर्षौ मीळ्ह रचीषम | 
अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये || 
इन्द्र जयेष्ठं न आ भरनोजिष्ठं पपुरि शरवः | 
येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र पराः || 
तवामुग्रमवसे चर्षणीसहं राजन देवेषु हूमहे | 
विश्वा सु नो विथुरा पिब्दना वसो.अमित्रान सुषहान कर्धि || 
यदिन्द्र नाहुषीष्वानोजो नर्म्णं च कर्ष्टिषु | 
यद वापञ्च कषितीनां दयुम्नमा भर सत्रा विश्वानि पौंस्या || 
यद वा तर्क्षौ मघवन दरुह्यावा जने यत पूरौ कच्च वर्ष्ण्यम | 
अस्मभ्यं तद रिरीहि सं नर्षाह्ये.अमित्रान पर्त्सुतुर्वणे || 
इन्द्र तरिधातु शरणं तरिवरूथं सवस्तिमत | 
छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः || 
ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धर्ष्णुया | 
अध समा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव || 
अध समा नो वर्धे भवेन्द्र नायमवा युधि | 
यदन्तरिक्षेपतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः || 
यत्र शूरासस्तन्वो वितन्वते परिया शर्म पितॄणाम | 
अध समा यछ तन्वे तने च छर्दिरचित्तं यावय दवेषः || 
यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने | 
असमने अध्वनिव्र्जिने पथि शयेनानिव शरवस्यतह || 
सिन्धून्रिव परवण आशुया यतो यदि कलोशमनु षवणि | 
आ ये वयो न वर्व्र्तत्यामिषि गर्भीता बाह्वोर्गवि ||
tvāmid dhi havāmahe sātā vājasya kāravaḥ | 
tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ || 
sa tvaṃ naścitra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ | 
ghāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jighyuṣe || 
yaḥ satrāhā vicarṣaṇirindraṃ taṃ hūmahe vayam | 
sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe || 
bādhase janān vṛṣabheva manyunā ghṛṣau mīḷha ṛcīṣama | 
asmākaṃ bodhyavitā mahādhane tanūṣvapsu sūrye || 
indra jyeṣṭhaṃ na ā bharanojiṣṭhaṃ papuri śravaḥ | 
yeneme citra vajrahasta rodasī obhe suśipra prāḥ || 
tvāmughramavase carṣaṇīsahaṃ rājan deveṣu hūmahe | 
viśvā su no vithurā pibdanā vaso.amitrān suṣahān kṛdhi || 
yadindra nāhuṣīṣvānojo nṛmṇaṃ ca kṛṣṭiṣu | 
yad vāpañca kṣitīnāṃ dyumnamā bhara satrā viśvāni pauṃsyā || 
yad vā tṛkṣau maghavan druhyāvā jane yat pūrau kacca vṛṣṇyam | 
asmabhyaṃ tad rirīhi saṃ nṛṣāhye.amitrān pṛtsuturvaṇe || 
indra tridhātu śaraṇaṃ trivarūthaṃ svastimat | 
chardiryacha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ || 
ye ghavyatā manasā śatrumādabhurabhipraghnanti dhṛṣṇuyā | 
adha smā no maghavannindra ghirvaṇastanūpā antamo bhava || 
adha smā no vṛdhe bhavendra nāyamavā yudhi | 
yadantarikṣepatayanti parṇino didyavastighmamūrdhānaḥ || 
yatra śūrāsastanvo vitanvate priyā śarma pitṝṇām | 
adha smā yacha tanve tane ca chardiracittaṃ yāvaya dveṣaḥ || 
yadindra sarghe arvataścodayāse mahādhane | 
asamane adhvanivṛjine pathi śyenāniva śravasyatah || 
sindhūnriva pravaṇa āśuyā yato yadi klośamanu ṣvaṇi | 
ā ye vayo na varvṛtatyāmiṣi ghṛbhītā bāhvorghavi ||
Next: Hymn 47