Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 45
य आनयत परावतः सुनीती तुर्वशं यदुम | 
इन्द्रः सनो युवा सखा || 
अविप्रे चिद वयो दधदनाशुना चिदर्वता | 
इन्द्रो जेता हितं धनम || 
महीरस्य परणीतयः पूर्वीरुत परशस्तयः | 
नास्य कषीयन्त ऊतयः || 
सखायो बरह्मवाहसे.अर्चत पर च गायत | 
स हि नः परमतिर्मही || 
तवमेकस्य वर्त्रहन्नविता दवयोरसि | 
उतेद्र्शे यथा वयम || 
नयसीद वति दविषः कर्णोष्युक्थशंसिनः | 
नर्भिः सुवीर उच्यसे || 
बरह्माणं बरह्मवाहसं गीर्भिः सखायं रग्मियम | 
गांन दोहसे हुवे || 
यस्य विश्वानि हस्तयोरूचुर्वसूनि नि दविता | 
वीरस्य पर्तनाषहः || 
वि दर्ळ्हानि चिदद्रिवो जनानां शचीपते | 
वर्ह माया अनानत || 
तमु तवा सत्य सोमपा इन्द्र वाजानां पते | 
अहूमहि शरवस्यवः || 
तमु तवा यः पुरासिथ यो वा नूनं हिते धने | 
हव्यःस शरुधी हवम || 
धीभिरर्वद्भिरर्वतो वाजानिन्द्र शरवाय्यान | 
तवया जेष्म हितं धनम || 
अभूरु वीर गिर्वणो महानिन्द्र धने हिते | 
भरे वितन्तसाय्यः || 
या त ऊतिरमित्रहन मक्षूजवस्तमासति | 
तया नो हिनुही रथम || 
स रथेन रथीतमो.अस्माकेनाभियुग्वना | 
जेषि जिष्णो हितं धनम || 
य एक इत तमु षटुहि कर्ष्टीनां विचर्षणिः | 
पतिर्जज्ञे वर्षक्रतुः || 
यो गर्णतामिदासिथापिरूती शिवः सखा | 
स तवंन इन्द्र मर्ळय || 
धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः | 
सासहीष्ठा अभि सप्र्धः || 
परत्नं रयीणां युजं सखायं कीरिचोदनम | 
बरह्मवाहस्तमं हुवे || 
स हि विश्वानि पार्थिवानेको वसूनि पत्यते | 
गिर्वणस्तमो अध्रिगुः || 
स नो नियुद्भिरा पर्ण कामं वाजेभिरश्विभिः | 
गोमद्भिर्गोपते धर्षत || 
तद वो गाय सुते सचा पुरुहूताय सत्वने | 
शं यद गवे || 
न शाकिने || 
न घा वसुर्नि यमते दानं वाजस्य गोमतः | 
यत सीमुप शरवद गिरः || 
कुवित्सस्य पर हि वरजं गोमन्तं दस्युहा गमत | 
शचीभिरप नो वरत || 
इमा उ तवा शतक्रतो.अभि पर णोनुवुर्गिरः | 
इन्द्र वत्संन मातरः || 
दूणाशं सख्यं तव गौरसि वीर गव्यते | 
अश्वो अश्वायते भव || 
स मन्दस्वा हयन्धसो ... || 
इमा उ तवा सुते-सुते नक्षन्ते गिर्वणो गिरः | 
वत्सं गावोन धेनवः || 
पुरूतमं पुरूणां सतोतॄणां विवाचि | 
वाजेभिर्वाजयताम || 
अस्माकमिन्द्र भूतु ते सतोमो वाहिष्ठो अन्तमः | 
अस्मान राये महे हिनु || 
अधि बर्बुः पणीनां वर्षिष्ठे मूर्धन्नस्थात | 
उरुः कक्षो न गाङगयः || 
यस्य वायोरिव दरवद भद्रा रातिः सहस्रिणी | 
सद्यो दानाय मंहते || 
तत सु नो विश्वे अर्य आ सदा गर्णन्ति कारवः | 
बर्बुं सहस्रदातमं सूरिं सहस्रसातमम ||  
ya ānayat parāvataḥ sunītī turvaśaṃ yadum | 
indraḥ sano yuvā sakhā || 
avipre cid vayo dadhadanāśunā cidarvatā | 
indro jetā hitaṃ dhanam || 
mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ | 
nāsya kṣīyanta ūtayaḥ || 
sakhāyo brahmavāhase.arcata pra ca ghāyata | 
sa hi naḥ pramatirmahī || 
tvamekasya vṛtrahannavitā dvayorasi | 
utedṛśe yathā vayam || 
nayasīd vati dviṣaḥ kṛṇoṣyukthaśaṃsinaḥ | 
nṛbhiḥ suvīra ucyase || 
brahmāṇaṃ brahmavāhasaṃ ghīrbhiḥ sakhāyaṃ ṛghmiyam | 
ghāṃna dohase huve || 
yasya viśvāni hastayorūcurvasūni ni dvitā | 
vīrasya pṛtanāṣahaḥ || 
vi dṛḷhāni cidadrivo janānāṃ śacīpate | 
vṛha māyā anānata || 
tamu tvā satya somapā indra vājānāṃ pate | 
ahūmahi śravasyavaḥ || 
tamu tvā yaḥ purāsitha yo vā nūnaṃ hite dhane | 
havyaḥsa śrudhī havam || 
dhībhirarvadbhirarvato vājānindra śravāyyān | 
tvayā jeṣma hitaṃ dhanam || 
abhūru vīra ghirvaṇo mahānindra dhane hite | 
bhare vitantasāyyaḥ || 
yā ta ūtiramitrahan makṣūjavastamāsati | 
tayā no hinuhī ratham || 
sa rathena rathītamo.asmākenābhiyughvanā | 
jeṣi jiṣṇo hitaṃ dhanam || 
ya eka it tamu ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ | 
patirjajñe vṛṣakratuḥ || 
yo ghṛṇatāmidāsithāpirūtī śivaḥ sakhā | 
sa tvaṃna indra mṛḷaya || 
dhiṣva vajraṃ ghabhastyo rakṣohatyāya vajrivaḥ | 
sāsahīṣṭhā abhi spṛdhaḥ || 
pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam | 
brahmavāhastamaṃ huve || 
sa hi viśvāni pārthivāneko vasūni patyate | 
ghirvaṇastamo adhrighuḥ || 
sa no niyudbhirā pṛṇa kāmaṃ vājebhiraśvibhiḥ | 
ghomadbhirghopate dhṛṣat || 
tad vo ghāya sute sacā puruhūtāya satvane | 
śaṃ yad ghave || 
na śākine || 
na ghā vasurni yamate dānaṃ vājasya ghomataḥ | 
yat sīmupa śravad ghiraḥ || 
kuvitsasya pra hi vrajaṃ ghomantaṃ dasyuhā ghamat | 
śacībhirapa no varat || 
imā u tvā śatakrato.abhi pra ṇonuvurghiraḥ | 
indra vatsaṃna mātaraḥ || 
dūṇāśaṃ sakhyaṃ tava ghaurasi vīra ghavyate | 
aśvo aśvāyate bhava || 
sa mandasvā hyandhaso ... || 
imā u tvā sute-sute nakṣante ghirvaṇo ghiraḥ | 
vatsaṃ ghāvona dhenavaḥ || 
purūtamaṃ purūṇāṃ stotṝṇāṃ vivāci | 
vājebhirvājayatām || 
asmākamindra bhūtu te stomo vāhiṣṭho antamaḥ | 
asmān rāye mahe hinu || 
adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhannasthāt | 
uruḥ kakṣo na ghāṅghyaḥ || 
yasya vāyoriva dravad bhadrā rātiḥ sahasriṇī | 
sadyo dānāya maṃhate || 
tat su no viśve arya ā sadā ghṛṇanti kāravaḥ | 
bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam ||  
Next: Hymn 46