Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 44
यो रयिवो रयिन्तमो यो दयुम्नैर्द्युम्नवत्तमः | 
सोमः सुतः स इन्द्र ते.अस्ति सवधापते मदः || 
यः शग्मस्तुविशग्म ते रायो दामा मतीनाम | 
सोमः सुतः ... || 
येन वर्द्धो न शवसा तुरो न सवाभिरूतिभिः | 
सोमः सुतः ... || 
तयमु वो अप्रहणं गर्णीषे शवसस पतिम | 
इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम || 
यं वर्धयन्तीद गिरः पतिं तुरस्य राधसः | 
तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः || 
तद व उक्थस्य बर्हणेन्द्रायोपस्त्र्णीषणि | 
विपो न यस्योतयो वि यद रोहन्ति सक्षितः || 
अविदद दक्षं मित्रो नवीयान पपानो देवेभ्यो वस्यो अचैत | 
ससवान सतौलाभिर्धौतरीभिरुरुष्या पायुरभवत सखिभ्यः || 
रतस्य पथि वेधा अपायि शरिये मनांसि देवासो अक्रन | 
दधानो नाम महो वचोभिर्वपुर्द्र्शये वेन्यो वयावः || 
दयुमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः | 
वर्षीयो वयः कर्णुहि शचीभिर्धनस्य सातावस्मानविड्ढि || 
इन्द्र तुभ्यमिन मघवन्नभूम वयं दात्रे हरिवो मा विवेनः | 
नकिरापिर्दद्र्शे मर्त्यत्रा किमङग रध्रचोदनन्त्वाहुः || 
मा जस्वने वर्षभ नो ररीथा मा ते रेवतः सख्ये रिषाम | 
पूर्वीष ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन पर वर्हाप्र्णतः || 
उदभ्राणीव सतनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या | 
तवमसि परदिवः कारुधाया मा तवादामान आ दभन्मघोनः || 
अध्वर्यो वीर पर महे सुतानामिन्द्राय भर स हयस्य राजा | 
यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वाव्र्धे गर्णतां रषीणाम || 
अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वर्त्राण्यप्रती जघान | 
तमु पर होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै || 
पाता सुतमिन्द्रो अस्तु सोमं हन्ता वर्त्रं वज्रेण मन्दसानः | 
गन्ता यज्ञं परावतश्चिदछा वसुर्धीनामविता कारुधायाः || 
इदं तयत पात्रमिन्द्रपानमिन्द्रस्य परियमम्र्तमपायि | 
मत्सद यथा सौमनसाय देवं वयस्मद दवेषो युयवद वयंहः || 
एना मन्दानो जहि शूर शत्रूञ जामिमजामिं मघवन्नमित्रान | 
अभिषेणानभ्यादेदिशानान पराच इन्द्र पर मर्णाजही च || 
आसु षमा णो मघवन्निन्द्र पर्त्स्वस्मभ्यं महि वरिवः सुगं कः | 
अपां तोकस्य तनयस्य जेष इन्द्र सूरीन कर्णुहिस्मा नो अर्धम || 
आ तवा हरयो वर्षणो युजाना वर्षरथासो वर्षरश्मयो.अत्याः | 
अस्मत्राञ्चो वर्षणो वज्रवाहो वर्ष्णे मदाय सुयुजोवहन्तु || 
आ ते वर्षन वर्षणो दरोणमस्थुर्घ्र्तप्रुषो नोर्मयो मदन्तः | 
इन्द्र पर तुभ्यं वर्षभिः सुतानां वर्ष्णे भरन्तिव्र्षभाय सोमम || 
वर्षासि दिवो वर्षभः पर्थिव्या वर्षा सिन्धूनां वर्षभस्तियानाम | 
वर्ष्णे त इन्दुर्व्र्षभ पीपाय सवादू रसो मधुपेयो वराय || 
अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत | 
अयं सवस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः || 
अयमक्र्णोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः | 
अयं तरिधातु दिवि रोचनेषु तरितेषु विन्ददम्र्तं निगूळ्हम || 
अयं दयावाप्र्थिवी वि षकभायदयं रथमयुनक सप्तरश्मिम | 
अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम ||
yo rayivo rayintamo yo dyumnairdyumnavattamaḥ | 
somaḥ sutaḥ sa indra te.asti svadhāpate madaḥ || 
yaḥ śaghmastuviśaghma te rāyo dāmā matīnām | 
somaḥ sutaḥ ... || 
yena vṛddho na śavasā turo na svābhirūtibhiḥ | 
somaḥ sutaḥ ... || 
tyamu vo aprahaṇaṃ ghṛṇīṣe śavasas patim | 
indraṃ viśvāsāhaṃ naraṃ maṃhiṣṭhaṃ viśvacarṣaṇim || 
yaṃ vardhayantīd ghiraḥ patiṃ turasya rādhasaḥ | 
taminnvasya rodasī devī śuṣmaṃ saparyataḥ || 
tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi | 
vipo na yasyotayo vi yad rohanti sakṣitaḥ || 
avidad dakṣaṃ mitro navīyān papāno devebhyo vasyo acait | 
sasavān staulābhirdhautarībhiruruṣyā pāyurabhavat sakhibhyaḥ || 
ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran | 
dadhāno nāma maho vacobhirvapurdṛśaye venyo vyāvaḥ || 
dyumattamaṃ dakṣaṃ dhehyasme sedhā janānāṃ pūrvīrarātīḥ | 
varṣīyo vayaḥ kṛṇuhi śacībhirdhanasya sātāvasmānaviḍḍhi || 
indra tubhyamin maghavannabhūma vayaṃ dātre harivo mā vivenaḥ | 
nakirāpirdadṛśe martyatrā kimaṅgha radhracodanantvāhuḥ || 
mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma | 
pūrvīṣ ṭa indra niṣṣidho janeṣu jahyasuṣvīn pra vṛhāpṛṇataḥ || 
udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni ghavyā | 
tvamasi pradivaḥ kārudhāyā mā tvādāmāna ā dabhanmaghonaḥ || 
adhvaryo vīra pra mahe sutānāmindrāya bhara sa hyasya rājā | 
yaḥ pūrvyābhiruta nūtanābhirghīrbhirvāvṛdhe ghṛṇatāṃ ṛṣīṇām || 
asya made puru varpāṃsi vidvānindro vṛtrāṇyapratī jaghāna | 
tamu pra hoṣi madhumantamasmai somaṃ vīrāya śipriṇe pibadhyai || 
pātā sutamindro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ | 
ghantā yajñaṃ parāvataścidachā vasurdhīnāmavitā kārudhāyāḥ || 
idaṃ tyat pātramindrapānamindrasya priyamamṛtamapāyi | 
matsad yathā saumanasāya devaṃ vyasmad dveṣo yuyavad vyaṃhaḥ || 
enā mandāno jahi śūra śatrūñ jāmimajāmiṃ maghavannamitrān | 
abhiṣeṇānabhyādediśānān parāca indra pra mṛṇājahī ca || 
āsu ṣmā ṇo maghavannindra pṛtsvasmabhyaṃ mahi varivaḥ sughaṃ kaḥ | 
apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhismā no ardham || 
ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo.atyāḥ | 
asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujovahantu || 
ā te vṛṣan vṛṣaṇo droṇamasthurghṛtapruṣo normayo madantaḥ | 
indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharantivṛṣabhāya somam || 
vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabhastiyānām | 
vṛṣṇe ta indurvṛṣabha pīpāya svādū raso madhupeyo varāya || 
ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇimastabhāyat | 
ayaṃ svasya piturāyudhānīnduramuṣṇādaśivasya māyāḥ || 
ayamakṛṇoduṣasaḥ supatnīrayaṃ sūrye adadhājjyotirantaḥ | 
ayaṃ tridhātu divi rocaneṣu triteṣu vindadamṛtaṃ nighūḷham || 
ayaṃ dyāvāpṛthivī vi ṣkabhāyadayaṃ rathamayunak saptaraśmim | 
ayaṃ ghoṣu śacyā pakvamantaḥ somo dādhāra daśayantramutsam ||
Next: Hymn 45