Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 40
इन्द्र पिब तुभ्यं सुतो मदायाव सय हरी वि मुचा सखाया | 
उत पर गाय गण आ निषद्याथा यज्ञाय गर्णते वयो धाः || 
अस्य पिब यस्य जज्ञान इन्द्र मदाय करत्वे अपिबो विरप्शिन | 
तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन पीतये समस्मै || 
समिद्धे अग्नौ सुत इन्द्र सोम आ तवा वहन्तु हरयो वहिष्ठाः | 
तवायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः || 
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम | 
उप बरह्माणि शर्णव इमा नो.अथा ते यज्ञस्तन्वे वयो धात || 
यदिन्द्र दिवि पार्ये यद रधग यद वा सवे सदने यत्र वासि | 
अतो नो यज्ञमवसे नियुत्वान सजोषाः पाहि गिर्वणो मरुद्भिः ||
indra piba tubhyaṃ suto madāyāva sya harī vi mucā sakhāyā | 
uta pra ghāya ghaṇa ā niṣadyāthā yajñāya ghṛṇate vayo dhāḥ || 
asya piba yasya jajñāna indra madāya kratve apibo virapśin | 
tamu te ghāvo nara āpo adririnduṃ samahyan pītaye samasmai || 
samiddhe aghnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ | 
tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ || 
ā yāhi śaśvaduśatā yayāthendra mahā manasā somapeyam | 
upa brahmāṇi śṛṇava imā no.athā te yajñastanve vayo dhāt || 
yadindra divi pārye yad ṛdhagh yad vā sve sadane yatra vāsi | 
ato no yajñamavase niyutvān sajoṣāḥ pāhi ghirvaṇo marudbhiḥ ||
Next: Hymn 41