Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 41
अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः | 
गावो न वज्रिन सवमोको अछेन्द्रा गहि परथमो यज्ञियानाम || 
या ते काकुत सुक्र्ता या वरिष्ठा यया शश्वत पिबसि मध्व ऊर्मिम | 
तया पाहि पर ते अध्वर्युरस्थात सं ते वज्रोवर्ततामिन्द्र गव्युः || 
एष दरप्सो वर्षभो विश्वरूप इन्द्राय वर्ष्णे समकारि सोमः | 
एतं पिब हरिव सथातरुग्र यस्येशिषे परदिवि यस्तेन्नम || 
सुतः सोमो असुतादिन्द्र वस्यानयं शरेयाञ्चिकितुषे रणाय | 
एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पर्णस्व || 
हवयामसि तवेन्द्र याह्यर्वां अरं ते सोमस्तन्वे भवाति | 
शतक्रतो मादयस्वा सुतेषु परास्मानव पर्तनासु पर विक्षु ||
aheḷamāna upa yāhi yajñaṃ tubhyaṃ pavanta indavaḥ sutāsaḥ | 
ghāvo na vajrin svamoko achendrā ghahi prathamo yajñiyānām || 
yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim | 
tayā pāhi pra te adhvaryurasthāt saṃ te vajrovartatāmindra ghavyuḥ || 
eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ | 
etaṃ piba hariva sthātarughra yasyeśiṣe pradivi yasteannam || 
sutaḥ somo asutādindra vasyānayaṃ śreyāñcikituṣe raṇāya | 
etaṃ titirva upa yāhi yajñaṃ tena viśvāstaviṣīrā pṛṇasva || 
hvayāmasi tvendra yāhyarvāṃ araṃ te somastanve bhavāti | 
śatakrato mādayasvā suteṣu prāsmānava pṛtanāsu pra vikṣu ||
Next: Hymn 42