Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 39
मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः | 
अपा नस्तस्य सचनस्य देवेषो युवस्व गर्णते गोग्राः || 
अयमुशानः पर्यद्रिमुस्र रतधीतिभिर्र्तयुग युजानः | 
रुजदरुग्णं वि वलस्य सानुं पणीन्र्वचोभिरभि योधदिन्द्रः || 
अयं दयोतयदद्युतो वयक्तून दोषा वस्तोः शरद इन्दुरिन्द्र | 
इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार || 
अयं रोचयदरुचो रुचानो.अयं वासयद वय रतेन पूर्वीः | 
अयमीयत रतयुग्भिरश्वैः सवर्विदा नाभिना चर्षणिप्राः || 
नू गर्णानो गर्णते परत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः | 
अप ओषधीरविषा वनानि गा अर्वतो नॄन रचसे रिरीहि ||
mandrasya kaverdivyasya vahnervipramanmano vacanasya madhvaḥ | 
apā nastasya sacanasya deveṣo yuvasva ghṛṇate ghoaghrāḥ || 
ayamuśānaḥ paryadrimusra ṛtadhītibhirṛtayugh yujānaḥ | 
rujadarughṇaṃ vi valasya sānuṃ paṇīnrvacobhirabhi yodhadindraḥ || 
ayaṃ dyotayadadyuto vyaktūn doṣā vastoḥ śarada indurindra | 
imaṃ ketumadadhurnū cidahnāṃ śucijanmana uṣasaścakāra || 
ayaṃ rocayadaruco rucāno.ayaṃ vāsayad vy ṛtena pūrvīḥ | 
ayamīyata ṛtayughbhiraśvaiḥ svarvidā nābhinā carṣaṇiprāḥ || 
nū ghṛṇāno ghṛṇate pratna rājanniṣaḥ pinva vasudeyāya pūrvīḥ | 
apa oṣadhīraviṣā vanāni ghā arvato nṝn ṛcase rirīhi ||
Next: Hymn 40