Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 38
अपादित उदु नश्चित्रतमो महीं भर्षद दयुमतीमिन्द्रहूतिम | 
पन्यसीं धीतिं दैव्यस्य यामञ जनस्य रातिं वनते सुदानुः || 
दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति बरुवाणः | 
एयमेनं देवहूतिर्वव्र्त्यान मद्र्यगिन्द्रमियं रच्यमाना || 
तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः | 
बरह्मा च गिरो दधिरे समस्मिन महांश्च सतोमो अधि वर्धदिन्द्रे || 
वर्धाद यं यज्ञ उत सोम इन्द्रं वर्धाद बरह्म गिर उक्था च मन्म | 
वर्धाहैनमुषसो यामन्नक्तोर्वर्धान मासाः शरदो दयाव इन्द्रम || 
एवा जज्ञानं सहसे असामि वाव्र्धानं राधसे च शरुताय | 
महामुग्रमवसे विप्र नूनमा विवासेम वर्त्रतूर्येषु ||
apādita udu naścitratamo mahīṃ bharṣad dyumatīmindrahūtim | 
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ || 
dūrāccidā vasato asya karṇā ghoṣādindrasya tanyati bruvāṇaḥ | 
eyamenaṃ devahūtirvavṛtyān madryaghindramiyaṃ ṛcyamānā || 
taṃ vo dhiyā paramayā purājāmajaramindramabhyanūṣyarkaiḥ | 
brahmā ca ghiro dadhire samasmin mahāṃśca stomo adhi vardhadindre || 
vardhād yaṃ yajña uta soma indraṃ vardhād brahma ghira ukthā ca manma | 
vardhāhainamuṣaso yāmannaktorvardhān māsāḥ śarado dyāva indram || 
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya | 
mahāmughramavase vipra nūnamā vivāsema vṛtratūryeṣu ||
Next: Hymn 39