Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 37
अर्वाग रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु | 
कीरिश्चिद धि तवा हवते सवर्वान रधीमहि सधमादस्तेद्य || 
परो दरोणे हरयः कर्माग्मन पुनानास रज्यन्तो अभूवन | 
इन्द्रो नो अस्य पूर्व्यः पपीयाद दयुक्षो मदस्य सोम्यस्य राजा || 
आसस्राणासः शवसानमछेन्द्रं सुचक्रे रथ्यासो अश्वाः | 
अभि शरव रज्यन्तो वहेयुर्नू चिन नु वायोरम्र्तं विदस्येत || 
वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः | 
यया वज्रिवः परियास्यंहो मघा च धर्ष्णो दयसे वि सूरीन || 
इन्द्रो वाजस्य सथविरस्य दातेन्द्रो गीर्भिर्वर्धतां वर्द्धमहाः | 
इन्द्रो वर्त्रं हनिष्ठो अस्तु सत्वा ता सूरिः पर्णति तूतुजानः ||
arvāgh rathaṃ viśvavāraṃ ta ughrendra yuktāso harayo vahantu | 
kīriścid dhi tvā havate svarvān ṛdhīmahi sadhamādasteadya || 
pro droṇe harayaḥ karmāghman punānāsa ṛjyanto abhūvan | 
indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā || 
āsasrāṇāsaḥ śavasānamachendraṃ sucakre rathyāso aśvāḥ | 
abhi śrava ṛjyanto vaheyurnū cin nu vāyoramṛtaṃ vidasyet || 
variṣṭho asya dakṣiṇāmiyartīndro maghonāṃ tuvikūrmitamaḥ | 
yayā vajrivaḥ pariyāsyaṃho maghā ca dhṛṣṇo dayase vi sūrīn || 
indro vājasya sthavirasya dātendro ghīrbhirvardhatāṃ vṛddhamahāḥ | 
indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ ||
Next: Hymn 38