Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 36
सत्रा मदासस्तव विश्वजन्याः सत्रा रायो.अध ये पार्थिवासः | 
सत्रा वाजानामभवो विभक्ता यद देवेषु धारयथा असुर्यम || 
अनु पर येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय | 
सयूमग्र्भे दुधये.अर्वते च करतुं वर्ञ्जन्त्यपि वर्त्रहत्ये || 
तं सध्रीचीरूतयो वर्ष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम | 
समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिरा विशन्ति || 
स रायस खामुप सर्जा गर्णानः पुरुश्चन्द्रस्य तवमिन्द्रवस्वः | 
पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा || 
स तु शरुधि शरुत्या यो दुवोयुर्द्यौर्न भूमाभि रायोर्यः | 
असो यथा नः शवसा चकानो युगे-युगे वयसा चेकितानः ||
satrā madāsastava viśvajanyāḥ satrā rāyo.adha ye pārthivāsaḥ | 
satrā vājānāmabhavo vibhaktā yad deveṣu dhārayathā asuryam || 
anu pra yeje jana ojo asya satrā dadhire anu vīryāya | 
syūmaghṛbhe dudhaye.arvate ca kratuṃ vṛñjantyapi vṛtrahatye || 
taṃ sadhrīcīrūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścurindram | 
samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ ghiraā viśanti || 
sa rāyas khāmupa sṛjā ghṛṇānaḥ puruścandrasya tvamindravasvaḥ | 
patirbabhūthāsamo janānāmeko viśvasya bhuvanasya rājā || 
sa tu śrudhi śrutyā yo duvoyurdyaurna bhūmābhi rāyoaryaḥ | 
aso yathā naḥ śavasā cakāno yughe-yughe vayasā cekitānaḥ ||
Next: Hymn 37