Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 28
आ गावो अग्मन्नुत भद्रमक्रन सीदन्तु गोष्ठे रणयन्त्वस्मे | 
परजावतीः पुरुरूपा इह सयुरिन्द्राय पूर्वीरुषसो दुहानाः || 
इन्द्रो यज्वने पर्णते च शिक्षत्युपेद ददाति न सवं मुषायति | 
भूयो-भूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये निदधाति देवयुम || 
न ता नशन्ति न दभाति तस्करो नासामामित्रो वयथिरादधर्षति | 
देवांश्च याभिर्यजते ददाति च जयोगित ताभिः सचते गोपतिः सह || 
न ता अर्वा रेणुककाटो अश्नुते न संस्क्र्तत्रमुप यन्ति ता अभि | 
उरुगायमभयं तस्य ता अनु गावो मर्तस्य विचरन्ति यज्वनः || 
गावो भगो गाव इन्द्रो मे अछान गावः सोमस्य परथमस्य भक्षः | 
इमा या गावः स जनास इन्द्र इछामीद धर्दामनसा चिदिन्द्रम || 
यूयं गावो मेदयथा कर्शं चिदश्रीरं चित कर्णुथा सुप्रतीकम | 
भद्रं गर्हं कर्णुथ भद्रवाचो बर्हद वो वय उच्यते सभासु || 
परजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणेपिबन्तीः | 
मा व सतेन ईशत माघशंसः परि वो हेती रुद्रस्य वर्ज्याः || 
उपेदमुपपर्चनमासु गोषूप पर्च्यताम | 
उप रषभस्य रेतस्युपेन्द्र तव वीर्ये ||
ā ghāvo aghmannuta bhadramakran sīdantu ghoṣṭhe raṇayantvasme | 
prajāvatīḥ pururūpā iha syurindrāya pūrvīruṣaso duhānāḥ || 
indro yajvane pṛṇate ca śikṣatyuped dadāti na svaṃ muṣāyati | 
bhūyo-bhūyo rayimidasya vardhayannabhinne khilye nidadhāti devayum || 
na tā naśanti na dabhāti taskaro nāsāmāmitro vyathirādadharṣati | 
devāṃśca yābhiryajate dadāti ca jyoghit tābhiḥ sacate ghopatiḥ saha || 
na tā arvā reṇukakāṭo aśnute na saṃskṛtatramupa yanti tā abhi | 
urughāyamabhayaṃ tasya tā anu ghāvo martasya vicaranti yajvanaḥ || 
ghāvo bhagho ghāva indro me achān ghāvaḥ somasya prathamasya bhakṣaḥ | 
imā yā ghāvaḥ sa janāsa indra ichāmīd dhṛdāmanasā cidindram || 
yūyaṃ ghāvo medayathā kṛśaṃ cidaśrīraṃ cit kṛṇuthā supratīkam | 
bhadraṃ ghṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu || 
prajāvatīḥ sūyavasaṃ riśantīḥ śuddhā apaḥ suprapāṇepibantīḥ | 
mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ || 
upedamupaparcanamāsu ghoṣūpa pṛcyatām | 
upa ṛṣabhasya retasyupendra tava vīrye ||
Next: Hymn 29