Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 29
इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः | 
महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम || 
आ यस्मिन हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः | 
आ रश्मयो गभस्त्यो सथूरयोराध्वन्नश्वासो वर्षणो युजानाः || 
शरिये ते पादा दुव आ मिमिक्षुर्ध्र्ष्णुर्वज्री शवसा दक्षिणावान | 
वसानो अत्कं सुरभिं दर्शे कं सवर्ण नर्तविषिरो बभूथ || 
स सोम आमिश्लतमः सुतो भूद यस्मिन पक्तिः पच्यते सन्तिधानाः | 
इन्द्रं नर सतुवन्तो बरह्मकारा उक्था शंसन्तो देववाततमाः || 
न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा | 
आ ता सूरिः पर्णति तूतुजानो यूथेवाप्सु समीजमान ऊती || 
एवेदिन्द्रः सुहव रष्वो अस्तूती अनूती हिरिशिप्रः सत्वा | 
एवा हि जातो असमात्योजाः पुरू च वर्त्रा हनति नि दस्यून ||
indraṃ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ | 
maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam || 
ā yasmin haste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ | 
ā raśmayo ghabhastyo sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ || 
śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān | 
vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇa nṛtaviṣiro babhūtha || 
sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santidhānāḥ | 
indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ || 
na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā | 
ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī || 
evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā | 
evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||
Next: Hymn 30