Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 27
किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार | 
रणा वा ये निषदि किं ते अस्य पुर विविद्रे किमु नूतनासः || 
सदस्य मदे सद वस्य पितविन्द्रः सदस्य सख्ये चकार | 
रणा वा ये निषदि सत ते अस्य पुर विविद्रे सदु नूतनासः || 
नहि नु ते महिमनः समस्य न मघवन मघवत्त्वस्य विद्म | 
न राधसो-राधसो नूतनस्येन्द्र नकिर्दद्र्श इन्द्रियं ते || 
एतत तयत त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः | 
वज्रस्य यत ते निहतस्य शुष्मात सवनाच्चिदिन्द्र परमोददार || 
वधीदिन्द्रो वरशिखस्य शेषो.अभ्यावर्तिने चायमानाय शिक्षन | 
वर्चीवतो यद धरियूपीयायां हन पूर्वे अर्धे भियसापरो दर्त || 
तरिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत शरवस्या | 
वर्चीवन्तः शरवे पत्यमानाः पात्रा भिन्दानन्यर्थान्यायन || 
यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा | 
स सर्ञ्जयाय तुर्वशं परादाद वर्चीवतो दैववातायशिक्षन || 
दवयानग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट | 
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम ||
kimasya made kiṃ vasya pītāvindraḥ kimasya sakhye cakāra | 
raṇā vā ye niṣadi kiṃ te asya pura vividre kimu nūtanāsaḥ || 
sadasya made sad vasya pitavindraḥ sadasya sakhye cakāra | 
raṇā vā ye niṣadi sat te asya pura vividre sadu nūtanāsaḥ || 
nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma | 
na rādhaso-rādhaso nūtanasyendra nakirdadṛśa indriyaṃ te || 
etat tyat ta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ | 
vajrasya yat te nihatasya śuṣmāt svanāccidindra paramodadāra || 
vadhīdindro varaśikhasya śeṣo.abhyāvartine cāyamānāya śikṣan | 
vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart || 
triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyāṃ puruhūta śravasyā | 
vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānanyarthānyāyan || 
yasya ghāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā | 
sa sṛñjayāya turvaśaṃ parādād vṛcīvato daivavātāyaśikṣan || 
dvayānaghne rathino viṃśatiṃ ghā vadhūmato maghavā mahyaṃ samrāṭ | 
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||
Next: Hymn 28