Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 26
शरुधी न इन्द्र हवयामसि तवा महो वाजस्य सातौ वाव्र्षाणाः | 
सं यद विशो.अयन्त शूरसाता उग्रं नो.अवः पार्ये अहन दाः || 
तवां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ | 
तवां वर्त्रेष्विन्द्र सत्पतिं तरुत्रं तवां चष्टे मुष्टिहा गोषु युध्यन || 
तवं कविं चोदयो.अर्कसातौ तवं कुत्साय शुष्णं दाशुषे वर्क | 
तवं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन || 
तवं रथं पर भरो योधं रष्वमावो युध्यन्तं वर्षभं दशद्युम | 
तवं तुग्रं वेतसवे सचाहन तवं तुजिं गर्णन्तमिन्द्र तूतोः || 
तवं तदुक्थमिन्द्र बर्हणा कः पर यच्छता सहस्राशूर दर्षि | 
अव गिरेर्दासं शम्बरं हन परावो दिवोदासं चित्राभिरूती || 
तवं शरद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्रसिष्वप | 
तवं रजिं पिठीनसे दशस्यन षष्टिं सहस्राशच्या सचाहन || 
अहं चन तत सूरिभिरानश्यां तव जयाय इन्द्र सुम्नमोजः | 
तवया यत सतवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ || 
वयं ते अस्यामिन्द्र दयुम्नहूतौ सखायः सयाम महिन परेष्ठाः | 
परातर्दनिः कषत्रश्रीरस्तु शरेष्ठो घने वर्त्राणां सनये धनानाम ||
śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ | 
saṃ yad viśo.ayanta śūrasātā ughraṃ no.avaḥ pārye ahan dāḥ || 
tvāṃ vājī havate vājineyo maho vājasya ghadhyasya sātau | 
tvāṃ vṛtreṣvindra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā ghoṣu yudhyan || 
tvaṃ kaviṃ codayo.arkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark | 
tvaṃ śiro amarmaṇaḥ parāhannatithighvāya śaṃsyaṃ kariṣyan || 
tvaṃ rathaṃ pra bharo yodhaṃ ṛṣvamāvo yudhyantaṃ vṛṣabhaṃ daśadyum | 
tvaṃ tughraṃ vetasave sacāhan tvaṃ tujiṃ ghṛṇantamindra tūtoḥ || 
tvaṃ tadukthamindra barhaṇā kaḥ pra yacchatā sahasrāśūra darṣi | 
ava ghirerdāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhirūtī || 
tvaṃ śraddhābhirmandasānaḥ somairdabhītaye cumurimindrasiṣvap | 
tvaṃ rajiṃ piṭhīnase daśasyan ṣaṣṭiṃ sahasrāśacyā sacāhan || 
ahaṃ cana tat sūribhirānaśyāṃ tava jyāya indra sumnamojaḥ | 
tvayā yat stavante sadhavīra vīrāstrivarūthena nahuṣā śaviṣṭha || 
vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ | 
prātardaniḥ kṣatraśrīrastu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||
Next: Hymn 27