Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 25
या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति | 
ताभिरू षु वर्त्रहत्ये.अवीर्न एभिश्च वाजैर्महान्न उग्र || 
आभि सप्र्धो मिथतीररिषण्यन्नमित्रस्य वयथया मन्युमिन्द्र | 
आभिर्विश्वा अभियुजो विषूचीरार्याय विशो.अव तारीर्दासीः || 
इन्द्र जामय उत ये.अजामयो.अर्वाचीनासो वनुषो युयुज्रे | 
तवमेषां विथुरा शवांसि जहि वर्ष्ण्यानि कर्णुही पराचः || 
शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत कर्ण्वैते | 
तोके वा गोषु तनये यदप्सु वि करन्दसी उर्वरासु बरवैते || 
नहि तवा शूरो न तुरो न धर्ष्णुर्न तवा योधो मन्यमानो युयोध | 
इन्द्र नकिष टवा परत्यस्त्येषां विश्वा जातान्यभ्यसि तानि || 
स पत्यत उभयोर्न्र्म्णमयोर्यदी वेधसः समिथे हवन्ते | 
वर्त्रे वा महो नर्वति कषये वा वयचस्वन्ता यदि वितन्तसैते || 
अध समा ते चर्षणयो यदेजानिन्द्र तरातोत भवा वरूता | 
अस्माकासो ये नर्तमासो अर्य इन्द्र सूरयो दधिरे पुरोनः || 
अनु ते दायि मह इन्द्रियाय सत्रा ते विष्वमनु वर्त्रहत्ये | 
अनु कषत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नर्षह्ये || 
एवा न सप्र्धः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः | 
विद्याम वस्तोरवसा गर्णन्तो भरद्वाजा उत त इन्द्र नूनम ||
yā ta ūtiravamā yā paramā yā madhyamendra śuṣminnasti | 
tābhirū ṣu vṛtrahatye.avīrna ebhiśca vājairmahānna ughra || 
ābhi spṛdho mithatīrariṣaṇyannamitrasya vyathayā manyumindra | 
ābhirviśvā abhiyujo viṣūcīrāryāya viśo.ava tārīrdāsīḥ || 
indra jāmaya uta ye.ajāmayo.arvācīnāso vanuṣo yuyujre | 
tvameṣāṃ vithurā śavāṃsi jahi vṛṣṇyāni kṛṇuhī parācaḥ || 
śūro vā śūraṃ vanate śarīraistanūrucā taruṣi yat kṛṇvaite | 
toke vā ghoṣu tanaye yadapsu vi krandasī urvarāsu bravaite || 
nahi tvā śūro na turo na dhṛṣṇurna tvā yodho manyamāno yuyodha | 
indra nakiṣ ṭvā pratyastyeṣāṃ viśvā jātānyabhyasi tāni || 
sa patyata ubhayornṛmṇamayoryadī vedhasaḥ samithe havante | 
vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite || 
adha smā te carṣaṇayo yadejānindra trātota bhavā varūtā | 
asmākāso ye nṛtamāso arya indra sūrayo dadhire puronaḥ || 
anu te dāyi maha indriyāya satrā te viṣvamanu vṛtrahatye | 
anu kṣatramanu saho yajatrendra devebhiranu te nṛṣahye || 
evā na spṛdhaḥ samajā samatsvindra rārandhi mithatīradevīḥ | 
vidyāma vastoravasā ghṛṇanto bharadvājā uta ta indra nūnam ||
Next: Hymn 26