Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 24
वर्षा मद इन्द्रे शलोक उक्था सचा सोमेषु सुतपा रजीषी | 
अर्चत्र्यो मघवा नर्भ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः || 
ततुरिर्वीरो नर्यो विचेताः शरोता हवं गर्णत उर्व्यूतिः | 
वसुः शंसो नरां कारुधाया वाजी सतुतो विदथे दाति वाजम || 
अक्षो न चक्र्योः शूर बर्हन पर ते मह्ना रिरिचे रोदस्योः | 
वर्क्षस्य नु ते पुरुहूत वया वयूतयो रुरुहुरिन्द्र पूर्वीः || 
शचीवतस्ते पुरुशाक शाका गवामिव सरुतयः संचरणीः | 
वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन || 
अन्यदद्य कर्वरमन्यदु शवो.असच्च सन मुहुराचक्रिरिन्द्रः | 
मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति || 
वि तवदापो न पर्वतस्य पर्ष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः | 
तं तवाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः || 
न यं जरन्ति शरदो न मासा न दयाव इन्द्रमवकर्शयन्ति | 
वर्द्धस्य चिद वर्धतामस्य तनू सतोमेभिरुक्थैश्चशस्यमाना || 
न वीळवे नमते न सथिराय न शर्धते दस्युजूताय सतवान | 
अज्रा इन्द्रस्य गिरयश्चिद रष्वा गम्भीरे चिद भवतिगाधमस्मै || 
गम्भीरेण न उरुणामत्रिन परेषो यन्धि सुतपावन वाजान | 
सथा ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम || 
सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः | 
अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ||
vṛṣā mada indre śloka ukthā sacā someṣu sutapā ṛjīṣī | 
arcatryo maghavā nṛbhya ukthairdyukṣo rājā ghirāmakṣitotiḥ || 
taturirvīro naryo vicetāḥ śrotā havaṃ ghṛṇata urvyūtiḥ | 
vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam || 
akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ | 
vṛkṣasya nu te puruhūta vayā vyūtayo ruruhurindra pūrvīḥ || 
śacīvataste puruśāka śākā ghavāmiva srutayaḥ saṃcaraṇīḥ | 
vatsānāṃ na tantayasta indra dāmanvanto adāmānaḥ sudāman || 
anyadadya karvaramanyadu śvo.asacca san muhurācakririndraḥ | 
mitro no atra varuṇaśca pūṣāryo vaśasya paryetāsti || 
vi tvadāpo na parvatasya pṛṣṭhādukthebhirindrānayanta yajñaiḥ | 
taṃ tvābhiḥ suṣṭutibhirvājayanta ājiṃ na jaghmurghirvāho aśvāḥ || 
na yaṃ jaranti śarado na māsā na dyāva indramavakarśayanti | 
vṛddhasya cid vardhatāmasya tanū stomebhirukthaiścaśasyamānā || 
na vīḷave namate na sthirāya na śardhate dasyujūtāya stavān | 
ajrā indrasya ghirayaścid ṛṣvā ghambhīre cid bhavatighādhamasmai || 
ghambhīreṇa na uruṇāmatrin preṣo yandhi sutapāvan vājān | 
sthā ū ṣu ūrdhva ūtī ariṣaṇyannaktorvyuṣṭau paritakmyāyām || 
sacasva nāyamavase abhīka ito vā tamindra pāhi riṣaḥ | 
amā cainamaraṇye pāhi riṣo madema śatahimāḥ suvīrāḥ ||
Next: Hymn 25