Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 23
सुत इत तवं निमिश्ल इन्द्र सोमे सतोमे बरह्मणि शस्यमानौक्थे | 
यद वा युक्ताभ्यां मघवन हरिभ्यां बिभ्रद वज्रम्बाह्वोरिन्द्र यासि || 
यद वा दिवि पार्ये सुष्विमिन्द्र वर्त्रहत्ये.अवसि शूरसातौ | 
यद वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून || 
पाता सुतमिन्द्रो अस्तु सोमं परणेनीरुग्रो जरितारमूती | 
कर्ता वीराय सुष्वय उ लोकं दाता वसु सतुवते कीरये चित || 
गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः | 
कर्ता वीरं नर्यं सर्ववीरं शरोता हवंग्र्णत सतोमवाहाः || 
अस्मै वयं यद वावान तद विविष्म इन्द्राय यो नः परदिवो अपस कः | 
सुते सोमे सतुमसि शंसदुक्थेन्द्राय बरह्म वर्धनं यथासत || 
बरह्माणि हि चक्र्षे वर्धनानि तावत त इन्द्र मतिभिर्विविष्मः | 
सुते सोमे सुतपाः शन्तमानि रान्द्र्या करियास्म वक्षणानि यज्ञैः || 
स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोर्जीकमिन्द्र | 
एदं बर्हिर्यजमानस्य सीदोरुं कर्धि तवायत उ लोकम || 
स मन्दस्वा हयनु जोषमुग्र पर तवा यज्ञास इमे अश्नुवन्तु | 
परेमे हवासः पुरुहूतमस्मे आ तवेयं धीरवस इन्द्र यम्याः || 
तं वः सखायः सं यथा सुतेषु सोमेभिरीं पर्णता भोजमिन्द्रम | 
कुवित तस्मा असति नो भराय न सुष्विमिन्द्रो.अवसे मर्धाति || 
एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु कषयदिन मघोनः | 
असद यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ||
suta it tvaṃ nimiśla indra some stome brahmaṇi śasyamānaukthe | 
yad vā yuktābhyāṃ maghavan haribhyāṃ bibhrad vajrambāhvorindra yāsi || 
yad vā divi pārye suṣvimindra vṛtrahatye.avasi śūrasātau | 
yad vā dakṣasya bibhyuṣo abibhyadarandhayaḥ śardhata indra dasyūn || 
pātā sutamindro astu somaṃ praṇenīrughro jaritāramūtī | 
kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit || 
ghanteyānti savanā haribhyāṃ babhrirvajraṃ papiḥ somaṃ dadirghāḥ | 
kartā vīraṃ naryaṃ sarvavīraṃ śrotā havaṃghṛṇata stomavāhāḥ || 
asmai vayaṃ yad vāvāna tad viviṣma indrāya yo naḥ pradivo apas kaḥ | 
sute some stumasi śaṃsadukthendrāya brahma vardhanaṃ yathāsat || 
brahmāṇi hi cakṛṣe vardhanāni tāvat ta indra matibhirviviṣmaḥ | 
sute some sutapāḥ śantamāni rāndryā kriyāsma vakṣaṇāni yajñaiḥ || 
sa no bodhi puroḷāśaṃ rarāṇaḥ pibā tu somaṃ ghoṛjīkamindra | 
edaṃ barhiryajamānasya sīdoruṃ kṛdhi tvāyata u lokam || 
sa mandasvā hyanu joṣamughra pra tvā yajñāsa ime aśnuvantu | 
preme havāsaḥ puruhūtamasme ā tveyaṃ dhīravasa indra yamyāḥ || 
taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhirīṃ pṛṇatā bhojamindram | 
kuvit tasmā asati no bharāya na suṣvimindro.avase mṛdhāti || 
evedindraḥ sute astāvi some bharadvājeṣu kṣayadin maghonaḥ | 
asad yathā jaritra uta sūririndro rāyo viśvavārasya dātā ||
Next: Hymn 24