Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 22
य एक इद धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः | 
यः पत्यते वर्षभो वर्ष्ण्यावान सत्यः सत्वा पुरुमायः सहस्वान || 
तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः | 
नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम || 
तमीमह इन्द्रमस्य रायः पुरुवीरस्य नर्वतः पुरुक्षोः | 
यो अस्क्र्धोयुरजरः सवर्वान तमा भर हरिवो मादयध्यै || 
तन नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र | 
कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसो.असुरघ्नः || 
तं पर्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरीयस्य नू गीः | 
तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ || 
अया ह तयं मायया वाव्र्धानं मनोजुवा सवतवः पर्वतेन | 
अच्युता चिद वीळिता सवोजो रुजो वि दर्ळ्हा धर्षता विरप्शिन || 
तं वो धिया नव्यस्या शविष्ठं परत्नं परत्नवत परितंसयध्यै | 
स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यतिदुर्गहाणि || 
आ जनाय दरुह्वणे पार्थिवानि दिव्यानि दीपयो.अन्तरिक्षा | 
तपा वर्षन विश्वतः शोचिषा तान बरह्मद्विषे शोचय कषामपश्च || 
भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसन्द्र्क | 
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः || 
आ संयतमिन्द्र णः सवस्तिं शत्रुतूर्याय बर्हतीमम्र्ध्राम | 
यया दासान्यार्याणि वर्त्रा करो वज्रिन सुतुका नाहुषाणि || 
स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि परयज्यो | 
न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक ||
ya eka id dhavyaścarṣaṇīnāmindraṃ taṃ ghīrbhirabhyarca ābhiḥ | 
yaḥ patyate vṛṣabho vṛṣṇyāvān satyaḥ satvā purumāyaḥ sahasvān || 
tamu naḥ pūrve pitaro navaghvāḥ sapta viprāso abhi vājayantaḥ | 
nakṣaddābhaṃ taturiṃ parvateṣṭhāmadroghavācaṃ matibhiḥ śaviṣṭham || 
tamīmaha indramasya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ | 
yo askṛdhoyurajaraḥ svarvān tamā bhara harivo mādayadhyai || 
tan no vi voco yadi te purā cijjaritāra ānaśuḥ sumnamindra | 
kaste bhāghaḥ kiṃ vayo dudhra khidvaḥ puruhūta purūvaso.asuraghnaḥ || 
taṃ pṛchantī vajrahastaṃ ratheṣṭhāmindraṃ vepī vakvarīyasya nū ghīḥ | 
tuvighrābhaṃ tuvikūrmiṃ rabhodāṃ ghātumiṣe nakṣate tumramacha || 
ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena | 
acyutā cid vīḷitā svojo rujo vi dṛḷhā dhṛṣatā virapśin || 
taṃ vo dhiyā navyasyā śaviṣṭhaṃ pratnaṃ pratnavat paritaṃsayadhyai | 
sa no vakṣadanimānaḥ suvahmendro viśvānyatidurghahāṇi || 
ā janāya druhvaṇe pārthivāni divyāni dīpayo.antarikṣā | 
tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣāmapaśca || 
bhuvo janasya divyasya rājā pārthivasya jaghatastveṣasandṛk | 
dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ || 
ā saṃyatamindra ṇaḥ svastiṃ śatrutūryāya bṛhatīmamṛdhrām | 
yayā dāsānyāryāṇi vṛtrā karo vajrin sutukā nāhuṣāṇi || 
sa no niyudbhiḥ puruhūta vedho viśvavārābhirā ghahi prayajyo | 
na yā adevo varate na deva ābhiryāhi tūyamā madryadrik ||
Next: Hymn 23