Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 21
इमा उ तवा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते | 
धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या || 
तमु सतुष इन्द्रं यो विदानो गिर्वाहसं गीर्भीर्यज्ञव्र्द्धम | 
यस्य दिवमति मह्ना पर्थिव्याः पुरुमायस्य रिरिचेमहित्वम || 
स इत तमो.अवयुनं ततन्वत सूर्येण वयुनवच्चकार | 
कदा ते मर्ता अम्र्तस्य धामेयक्षन्तो न मिनन्ति सवधावः || 
यस्ता चकार स कुह सविदिन्द्रः कमा जनं चरति कासु विक्षु | 
कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्रकतमः स होता || 
इदा हि ते वेविषतः पुराजाः परत्नास आसुः पुरुक्र्त सखायः | 
ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि || 
तं पर्छन्तो.अवरासः पराणि परत्ना त इन्द्र शरुत्यानु येमुः | 
अर्चामसि वीर बरह्मवाहो यादेव विद्म तात तवा महान्तम || 
अभि तवा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत सु तिष्ठ | 
तव परत्नेन युज्येन सख्या वज्रेण धर्ष्णो अपता नुदस्व || 
स तु शरुधीन्द्र नूतनस्य बरह्मण्यतो वीर कारुधायः | 
तवं हयापिः परदिवि पितॄणां शश्वद बभूथ सुहव एष्टौ || 
परोतये वरुणं मित्रमिन्द्रं मरुतः कर्ष्वावसे नो अद्य | 
पर पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च || 
इम उ तवा पुरुशाक परयज्यो जरितारो अभ्यर्चन्त्यर्कैः | 
शरुधी हवमा हुवतो हुवानो न तवावानन्यो अम्र्त तवदस्ति || 
नू म आ वाचमुप याहि विद्वान विश्वेभिः सूनो सहसो यजत्रैः | 
ये अग्निजिह्वा रतसाप आसुर्ये मनुं चक्रुरुपरं दसाय || 
स नो बोधि पुरेता सुगेषूत दुर्गेषु पथिक्र्द विदानः | 
ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम ||
imā u tvā purutamasya kārorhavyaṃ vīra havyā havante | 
dhiyo ratheṣṭhāmajaraṃ navīyo rayirvibhūtirīyate vacasyā || 
tamu stuṣa indraṃ yo vidāno ghirvāhasaṃ ghīrbhīryajñavṛddham | 
yasya divamati mahnā pṛthivyāḥ purumāyasya riricemahitvam || 
sa it tamo.avayunaṃ tatanvat sūryeṇa vayunavaccakāra | 
kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ || 
yastā cakāra sa kuha svidindraḥ kamā janaṃ carati kāsu vikṣu | 
kaste yajño manase śaṃ varāya ko arka indrakatamaḥ sa hotā || 
idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ | 
ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi || 
taṃ pṛchanto.avarāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ | 
arcāmasi vīra brahmavāho yādeva vidma tāt tvā mahāntam || 
abhi tvā pājo rakṣaso vi tasthe mahi jajñānamabhi tat su tiṣṭha | 
tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apatā nudasva || 
sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ | 
tvaṃ hyāpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau || 
protaye varuṇaṃ mitramindraṃ marutaḥ kṛṣvāvase no adya | 
pra pūṣaṇaṃ viṣṇumaghniṃ purandhiṃ savitāramoṣadhīḥ parvatāṃśca || 
ima u tvā puruśāka prayajyo jaritāro abhyarcantyarkaiḥ | 
śrudhī havamā huvato huvāno na tvāvānanyo amṛta tvadasti || 
nū ma ā vācamupa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ | 
ye aghnijihvā ṛtasāpa āsurye manuṃ cakruruparaṃ dasāya || 
sa no bodhi puraetā sugheṣūta durgheṣu pathikṛd vidānaḥ | 
ye aśramāsa uravo vahiṣṭhāstebhirna indrābhi vakṣi vājam ||
Next: Hymn 22