Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 20
दयौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पर्त्सु जनान | 
तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वर्त्रतुरम || 
दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम | 
अहिं यद वर्त्रमपो वव्रिवांसं हन्न्र्जीषिन विष्णुनासचानः || 
तूर्वन्नोजीयान तवसस्तवीयान कर्तब्रह्मेन्द्रो वर्द्धमहाः | 
राजाभवन मधुनः सोम्यस्य विश्वासां यत पुरां दर्त्नुमावत || 
शतैरपद्रन पणय इन्द्रात्र दशोणये कवये.अर्कसातौ | 
वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत किंचन पर || 
महो दरुहो अप विश्वायु धायि वज्रस्य यत पतने पादि शुष्णः | 
उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ || 
पर शयेनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन | 
परावन नमीं साप्यं ससन्तं पर्णग राया समिषा सं सवस्ति || 
वि पिप्रोरहिमायस्य दर्ळ्हाः पुरो वज्रिञ्छवसा न दर्दः | 
सुदामन तद रेक्णो अप्रम्र्ष्यं रजिश्वने दात्रं दाशुषे दाः || 
स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः सवभिष्टिसुम्नः | 
आ तुग्रं शश्वदिभं दयोतनाय मातुर्न सीमुप सर्जा इयध्यै || 
स ईं सप्र्धो वनते अप्रतीतो बिभ्रद वज्रं वर्त्रहणं गभस्तौ | 
तिष्ठद धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रं रष्वम || 
सनेम ते.अवसा नव्य इन्द्र पर पूरव सतवन्त एना यज्ञैः | 
सप्त यत पुरः शर्म शारदीर्दर्द धन दासीः पुरुकुत्साय शिक्षन || 
तवं वर्ध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय | 
परा नववास्त्वमनुदेयं महे पित्रे ददाथ सवं नपातम || 
तवं धुनिरिन्द्र ... || 
तव ह तयदिन्द्र विष्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप | 
दीदयदित तुभ्यं सोमेभिः सुन्वन दभीतिरिध्मभ्र्तिः पक्थ्यर्कैः ||
dyaurna ya indrābhi bhūmāryastasthau rayiḥ śavasā pṛtsu janān | 
taṃ naḥ sahasrabharamurvarāsāṃ daddhi sūno sahaso vṛtraturam || 
divo na tubhyamanvindra satrāsuryaṃ devebhirdhāyi viśvam | 
ahiṃ yad vṛtramapo vavrivāṃsaṃ hannṛjīṣin viṣṇunāsacānaḥ || 
tūrvannojīyān tavasastavīyān kṛtabrahmendro vṛddhamahāḥ | 
rājābhavan madhunaḥ somyasya viśvāsāṃ yat purāṃ dartnumāvat || 
śatairapadran paṇaya indrātra daśoṇaye kavaye.arkasātau | 
vadhaiḥ śuṣṇasyāśuṣasya māyāḥ pitvo nārirecīt kiṃcana pra || 
maho druho apa viśvāyu dhāyi vajrasya yat patane pādi śuṣṇaḥ | 
uru ṣa sarathaṃ sārathaye karindraḥ kutsāya sūryasya sātau || 
pra śyeno na madiramaṃśumasmai śiro dāsasya namucermathāyan | 
prāvan namīṃ sāpyaṃ sasantaṃ pṛṇagh rāyā samiṣā saṃ svasti || 
vi piprorahimāyasya dṛḷhāḥ puro vajriñchavasā na dardaḥ | 
sudāman tad rekṇo apramṛṣyaṃ ṛjiśvane dātraṃ dāśuṣe dāḥ || 
sa vetasuṃ daśamāyaṃ daśoṇiṃ tūtujimindraḥ svabhiṣṭisumnaḥ | 
ā tughraṃ śaśvadibhaṃ dyotanāya māturna sīmupa sṛjā iyadhyai || 
sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ ghabhastau | 
tiṣṭhad dharī adhyasteva gharte vacoyujā vahata indraṃ ṛṣvam || 
sanema te.avasā navya indra pra pūrava stavanta enā yajñaiḥ | 
sapta yat puraḥ śarma śāradīrdard dhan dāsīḥ purukutsāya śikṣan || 
tvaṃ vṛdha indra pūrvyo bhūrvarivasyannuśane kāvyāya | 
parā navavāstvamanudeyaṃ mahe pitre dadātha svaṃ napātam || 
tvaṃ dhunirindra ... || 
tava ha tyadindra viṣvamājau sasto dhunīcumurī yā ha siṣvap | 
dīdayadit tubhyaṃ somebhiḥ sunvan dabhītiridhmabhṛtiḥ pakthyarkaiḥ ||
Next: Hymn 21