Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 19
महानिन्द्रो नर्वदा चर्षणिप्रा उत दविबर्हा अमिनः सहोभिः | 
अस्मद्र्यग वाव्र्धे विर्यायोरुः पर्थुः सुक्र्तः कर्त्र्भिर्भूत || 
इन्द्रमेव धिषणा सातये धाद बर्हन्तं रष्वमजरं युवानम | 
अषाळ्हेन सवसा शूशुवांसं सद्यश्चिद यो वाव्र्धे असामि || 
पर्थू करस्ना बहुला गभस्ती अस्मद्र्यक सं मिमीहि शरवांसि | 
यूथेव पश्वः पशुपा दमूना अस्मानिन्द्राभ्या वव्र्त्स्वाजौ || 
तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम | 
यथा चित पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः || 
धर्तव्रतो धनदाः सोमव्र्द्धः स हि वामस्य वसुनः पुरुक्षुः | 
सं जग्मिरे पथ्या रायो अस्मिन समुद्रे न सिन्धवो यादमानाः || 
शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूतौग्रम | 
विश्वा दयुम्ना वर्ष्ण्या मानुषाणामस्मभ्यं दाहरिवो मादयध्यै || 
यस्ते मदः पर्तणाषाळ अम्र्ध्र इन्द्र तं न आ भर शूशुवांसम | 
येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः || 
आ नो भर वर्षणं शुष्ममिन्द्र धनस्प्र्तं शूशुवांसं सुदक्षम | 
येन वंसाम पर्तनासु शत्रून तवोतिभिरुत जामीन्रजामीन || 
आ ते शुष्मो वर्षभ एतु पश्चादोत्तरादधरादा पुरस्तात | 
आ विश्वतो अभि समेत्वर्वां इन्द्र दयुम्नं सवर्वद धेह्यस्मे || 
नर्वत त इन्द्र नर्तमाभिरूती वंसीमहि वामं शरोमतेभिः | 
ईक्षे हि वस्व उभयस्य राजन धा रत्नं महि सथूरं बर्हन्तम || 
मरुत्वन्तं वर्षभं ... || 
जनं वज्रिन महि चिन मन्यमानमेभ्यो नर्भ्यो रन्धया येष्वस्मि | 
अधा हि तवा पर्थिव्यां शूरसातौ हवामहे तनयेगोष्वप्सु || 
वयं त एभिः पुरुहूत सख्यैः शत्रोः-शत्रोरुत्तर इत्स्याम | 
घनन्तो वर्त्राण्युभयानि शूर राया मदेम बर्हतात्वोताः ||
mahānindro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ | 
asmadryagh vāvṛdhe viryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt || 
indrameva dhiṣaṇā sātaye dhād bṛhantaṃ ṛṣvamajaraṃ yuvānam | 
aṣāḷhena savasā śūśuvāṃsaṃ sadyaścid yo vāvṛdhe asāmi || 
pṛthū karasnā bahulā ghabhastī asmadryak saṃ mimīhi śravāṃsi | 
yūtheva paśvaḥ paśupā damūnā asmānindrābhyā vavṛtsvājau || 
taṃ va indraṃ catinamasya śākairiha nūnaṃ vājayanto huvema | 
yathā cit pūrve jaritāra āsuranedyā anavadyā ariṣṭāḥ || 
dhṛtavrato dhanadāḥ somavṛddhaḥ sa hi vāmasya vasunaḥ purukṣuḥ | 
saṃ jaghmire pathyā rāyo asmin samudre na sindhavo yādamānāḥ || 
śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭhamojo abhibhūtaughram | 
viśvā dyumnā vṛṣṇyā mānuṣāṇāmasmabhyaṃ dāharivo mādayadhyai || 
yaste madaḥ pṛtaṇāṣāḷ amṛdhra indra taṃ na ā bhara śūśuvāṃsam | 
yena tokasya tanayasya sātau maṃsīmahi jighīvāṃsastvotāḥ || 
ā no bhara vṛṣaṇaṃ śuṣmamindra dhanaspṛtaṃ śūśuvāṃsaṃ sudakṣam | 
yena vaṃsāma pṛtanāsu śatrūn tavotibhiruta jāmīnrajāmīn || 
ā te śuṣmo vṛṣabha etu paścādottarādadharādā purastāt | 
ā viśvato abhi sametvarvāṃ indra dyumnaṃ svarvad dhehyasme || 
nṛvat ta indra nṛtamābhirūtī vaṃsīmahi vāmaṃ śromatebhiḥ | 
īkṣe hi vasva ubhayasya rājan dhā ratnaṃ mahi sthūraṃ bṛhantam || 
marutvantaṃ vṛṣabhaṃ ... || 
janaṃ vajrin mahi cin manyamānamebhyo nṛbhyo randhayā yeṣvasmi | 
adhā hi tvā pṛthivyāṃ śūrasātau havāmahe tanayeghoṣvapsu || 
vayaṃ ta ebhiḥ puruhūta sakhyaiḥ śatroḥ-śatroruttara itsyāma | 
ghnanto vṛtrāṇyubhayāni śūra rāyā madema bṛhatātvotāḥ ||
Next: Hymn 20