Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 18
तमु षटुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः | 
अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वर्षभं चर्षणीनाम || 
स युध्मः सत्वा खजक्र्त समद्वा तुविम्रक्षो नदनुमान रजीषी | 
बर्हद्रेणुश्च्यवनो मानुषीणामेकः कर्ष्टीनामभवत सहावा || 
तवं ह नु तयददमायो दस्यून्रेकः कर्ष्टीरवनोरार्याय | 
अस्ति सविन नु वीर्यं तत त इन्द्र न सविदस्ति तद रतुथा वि वोचः || 
सदिद धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य | 
उग्रमुग्रस्य तवसस्तवीयो.अरध्रस्य रध्रतुरो बभूव || 
तन नः परत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङगिरोभिः | 
हन्नच्युतच्युद दस्मेषयन्तं रणोः पुरो वि दुरोस्य विश्वाः || 
स हि धीभिर्हव्यो अस्त्युग्र ईशानक्र्न महति वर्त्रतूर्ये | 
स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत समत्सु || 
स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति पर सर्स्रे | 
स दयुम्नेन स शवसोत राया स वीर्येण नर्तमः समोकाः || 
स यो न मुहे न मिथू जनो भूत सुमन्तुनामा चुमुरिं धुनिं च | 
वर्णक पिप्रुं शम्बरं शुष्णमिन्द्रः पुरांच्यौत्नाय शयथाय नू चित || 
उदावता तवक्षसा पन्यसा च वर्त्रहत्याय रथमिन्द्र तिष्ठ | 
धिष्व वज्रं हस्त आ दक्षिणत्राभि पर मन्द पुरुदत्र मायाः || 
अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा | 
गम्भीरय रष्वया यो रुरोजाध्वानयद दुरिता दम्भयच्च || 
आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक | 
याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः || 
पर तुविद्युम्नस्य सथविरस्य घर्ष्वेर्दिवो ररप्शे महिमा पर्थिव्याः | 
नास्य शत्रुर्न परतिमानमस्ति न परतिष्ठिःपुरुमायस्य सह्योः || 
पर तत ते अद्या करणं कर्तं भूत कुत्सं यदायुमतिथिग्वमस्मै | 
पुरू सहस्रा नि शिशा अभि कषामुत तूर्वयाणं धर्षता निनेथ || 
अनु तवाहिघ्ने अध देव देवा मदन विश्वे कवितमं कवीनाम | 
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गर्णानः || 
अनु दयावाप्र्थिवी तत त ओजो.अमर्त्या जिहत इन्द्र देवाः | 
कर्ष्वा कर्त्नो अक्र्तं यत ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ||
tamu ṣṭuhi yo abhibhūtyojā vanvannavātaḥ puruhūta indraḥ | 
aṣāḷhamughraṃ sahamānamābhirghīrbhirvardha vṛṣabhaṃ carṣaṇīnām || 
sa yudhmaḥ satvā khajakṛt samadvā tuvimrakṣo nadanumān ṛjīṣī | 
bṛhadreṇuścyavano mānuṣīṇāmekaḥ kṛṣṭīnāmabhavat sahāvā || 
tvaṃ ha nu tyadadamāyo dasyūnrekaḥ kṛṣṭīravanorāryāya | 
asti svin nu vīryaṃ tat ta indra na svidasti tad ṛtuthā vi vocaḥ || 
sadid dhi te tuvijātasya manye sahaḥ sahiṣṭha turatasturasya | 
ughramughrasya tavasastavīyo.aradhrasya radhraturo babhūva || 
tan naḥ pratnaṃ sakhyamastu yuṣme itthā vadadbhirvalamaṅghirobhiḥ | 
hannacyutacyud dasmeṣayantaṃ ṛṇoḥ puro vi duroasya viśvāḥ || 
sa hi dhībhirhavyo astyughra īśānakṛn mahati vṛtratūrye | 
sa tokasātā tanaye sa vajrī vitantasāyyo abhavat samatsu || 
sa majmanā janima mānuṣāṇāmamartyena nāmnāti pra sarsre | 
sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ || 
sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca | 
vṛṇak pipruṃ śambaraṃ śuṣṇamindraḥ purāṃcyautnāya śayathāya nū cit || 
udāvatā tvakṣasā panyasā ca vṛtrahatyāya rathamindra tiṣṭha | 
dhiṣva vajraṃ hasta ā dakṣiṇatrābhi pra manda purudatra māyāḥ || 
aghnirna śuṣkaṃ vanamindra hetī rakṣo ni dhakṣyaśanirna bhīmā | 
ghambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca || 
ā sahasraṃ pathibhirindra rāyā tuvidyumna tuvivājebhirarvāk | 
yāhi sūno sahaso yasya nū cidadeva īśe puruhūta yotoḥ || 
pra tuvidyumnasya sthavirasya ghṛṣverdivo rarapśe mahimā pṛthivyāḥ | 
nāsya śatrurna pratimānamasti na pratiṣṭhiḥpurumāyasya sahyoḥ || 
pra tat te adyā karaṇaṃ kṛtaṃ bhūt kutsaṃ yadāyumatithighvamasmai | 
purū sahasrā ni śiśā abhi kṣāmut tūrvayāṇaṃ dhṛṣatā ninetha || 
anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām | 
karo yatra varivo bādhitāya dive janāya tanve ghṛṇānaḥ || 
anu dyāvāpṛthivī tat ta ojo.amartyā jihata indra devāḥ | 
kṛṣvā kṛtno akṛtaṃ yat te astyukthaṃ navīyo janayasva yajñaiḥ ||
Next: Hymn 19