Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 17
पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गर्णानैन्द्र | 
वि यो धर्ष्णो वधिषो वज्रहस्त विश्वा वर्त्रममित्रिया शवोभिः || 
स ईं पाहि य रजीषी तरुत्रो यः शिप्रवान वर्षभो यो मतीनाम | 
यो गोत्रभिद वज्रभ्र्द यो हरिष्ठाः स इन्द्र चित्रानभि तर्न्धि वाजान || 
एवा पाहि परत्नथा मन्दतु तवा शरुधि बरह्म वाव्र्धस्वोतगीर्भिः | 
आविः सूर्यं कर्णुहि पीपिहीषो जहि शत्रून्रभि गा इन्द्र तर्न्धि || 
ते तवा मदा बर्हदिन्द्र सवधाव इमे पीता उक्षयन्त दयुमन्तम | 
महामनूनं तवसं विभूतिं मत्सरासो जर्ह्र्षन्त परसाहम || 
येभिः सूर्यमुषसं मन्दसानो.अवासयो.अप दर्ल्हानि दर्द्रत | 
महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस परि सवात || 
तव करत्वा तव तद दंसनाभिरामासु पक्वं शच्या नि दीधः | 
और्णोर्दुर उस्रियाभ्यो वि दर्ळ्होदूर्वाद गा अस्र्जो अङगिरस्वान || 
पप्राथ कषां महि दण्सो वयुर्वीमुप दयां रष्वो बर्हदिन्द्र सतभायः | 
अधारयो रोदसी देवपुत्रे परत्ने मातरा यह्वी रतस्य || 
अध तवा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय | 
अदेवो यदभ्यौहिष्ट देवान सवर्षाता वर्णत इन्द्रमत्र || 
अध दयौश्चित ते अप सा नु वज्राद दवितानमद भियसा सवस्य मन्योः | 
अहिं यदिन्द्रो अभ्योहसानं नि चिद विश्वायुः शयथे जघान || 
अध तवष्टा ते मह उग्र वज्रं सहस्रभ्र्ष्टिं वव्र्तच्छताश्रिम | 
निकाममरमणसं येन नवन्तमहिं सं पिणग्र्जीषिन || 
वर्धान यं विश्वे मरुतः सजोषाः पचच्छतं महिषानिन्द्र तुभ्यम | 
पूषा विष्णुस्त्रीणि सरांसि धावन वर्त्रहणं मदिरमंशुमस्मै || 
आ कषोदो महि वर्तं नदीनां परिष्ठितमस्र्ज ऊर्मिमपाम | 
तासामनु परवत इन्द्र पन्थां परार्दयो नीचीरपसः समुद्रम || 
एवा ता विश्वा चक्र्वांसमिन्द्रं महामुग्रमजुर्यं सहोदाम | 
सुवीरं तवा सवायुधं सुवज्रमा बरह्म नव्यमवसे वव्र्त्यात || 
स नो वाजाय शरवस इषे च राये धेहि दयुमत इन्द्र विप्रान | 
भरद्वाजे नर्वत इन्द्र सूरीन दिवि च समैधि पार्ये न इन्द्र || 
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ||
pibā somamabhi yamughra tarda ūrvaṃ ghavyaṃ mahi ghṛṇānaindra | 
vi yo dhṛṣṇo vadhiṣo vajrahasta viśvā vṛtramamitriyā śavobhiḥ || 
sa īṃ pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām | 
yo ghotrabhid vajrabhṛd yo hariṣṭhāḥ sa indra citrānabhi tṛndhi vājān || 
evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvotaghīrbhiḥ | 
āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūnrabhi ghā indra tṛndhi || 
te tvā madā bṛhadindra svadhāva ime pītā ukṣayanta dyumantam | 
mahāmanūnaṃ tavasaṃ vibhūtiṃ matsarāso jarhṛṣanta prasāham || 
yebhiḥ sūryamuṣasaṃ mandasāno.avāsayo.apa dṛlhāni dardrat | 
mahāmadriṃ pari ghā indra santaṃ nutthā acyutaṃ sadasas pari svāt || 
tava kratvā tava tad daṃsanābhirāmāsu pakvaṃ śacyā ni dīdhaḥ | 
aurṇordura usriyābhyo vi dṛḷhodūrvād ghā asṛjo aṅghirasvān || 
paprātha kṣāṃ mahi daṇso vyurvīmupa dyāṃ ṛṣvo bṛhadindra stabhāyaḥ | 
adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya || 
adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya | 
adevo yadabhyauhiṣṭa devān svarṣātā vṛṇata indramatra || 
adha dyauścit te apa sā nu vajrād dvitānamad bhiyasā svasya manyoḥ | 
ahiṃ yadindro abhyohasānaṃ ni cid viśvāyuḥ śayathe jaghāna || 
adha tvaṣṭā te maha ughra vajraṃ sahasrabhṛṣṭiṃ vavṛtacchatāśrim | 
nikāmamaramaṇasaṃ yena navantamahiṃ saṃ piṇaghṛjīṣin || 
vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchataṃ mahiṣānindra tubhyam | 
pūṣā viṣṇustrīṇi sarāṃsi dhāvan vṛtrahaṇaṃ madiramaṃśumasmai || 
ā kṣodo mahi vṛtaṃ nadīnāṃ pariṣṭhitamasṛja ūrmimapām | 
tāsāmanu pravata indra panthāṃ prārdayo nīcīrapasaḥ samudram || 
evā tā viśvā cakṛvāṃsamindraṃ mahāmughramajuryaṃ sahodām | 
suvīraṃ tvā svāyudhaṃ suvajramā brahma navyamavase vavṛtyāt || 
sa no vājāya śravasa iṣe ca rāye dhehi dyumata indra viprān | 
bharadvāje nṛvata indra sūrīn divi ca smaidhi pārye na indra || 
ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||
Next: Hymn 18