Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 16
तवमग्ने यज्ञानां होता विश्वेषां हितः | 
देवेभिर्मानुषे जने || 
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः | 
आ देवान वक्षि यक्षि च || 
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा | 
अग्ने यज्ञेषु सुक्रतो || 
तवामीळे अध दविता भरतो वाजिभिः शुनम | 
ईजे यज्ञेयत दिवि || 
तवमिमा वार्या पुरु दिवोदासाय सुन्वते | 
भरद्वाजाय दाशुषे || 
तवं दूतो अमर्त्य आ वहा दैव्यं जनम | 
शर्ण्वन विप्रस्य सुष्टुतिम || 
तवामग्ने सवाध्यो मर्तासो देव वीतये | 
यज्ञेषु देवमीळते || 
तव पर यक्षि सन्द्र्शमुत करतुं सुदानवः | 
विश्वे जुषन्त कामिनः || 
तवं होता मनुर्हितो वह्निरासा विदुष्टरः | 
अग्ने यक्षिदिवो विशः || 
अग्न आ याहि वीतये गर्णानो हव्यदातये | 
नि होता सत्सि बर्हिषि || 
तं तवा समिद्भिरङगिरो घर्तेन वर्धयामसि | 
बर्हच्छोचा यविष्ठ्य || 
स नः पर्थु शरवाय्यमछा देव विवाससि | 
बर्हदग्ने सुवीर्यम || 
तवामग्ने पुष्करादध्यथर्वा निरमन्थत | 
मूर्ध्नो विश्वस्य वाघतः || 
तमु तवा दध्यंं रषिः पुत्र ईधे अथर्वणः | 
वर्त्रहणं पुरन्दरम || 
तमु तवा पाथ्यो वर्षा समीधे दस्युहन्तमम | 
धनंजयं रणे-रणे || 
एह्यू षु बरवाणि ते.अग्न इत्थेतरा गिरः | 
एभिर्वर्धास इन्दुभिः || 
यत्र कव च ते मनो दक्षं दधस उत्तरम | 
तत्रा सदः कर्णवसे || 
नहि ते पूर्तमक्षिपद भुवन नेमानां वसो | 
अथा दुवो वनवसे || 
आग्निरगामि भारतो वर्त्रहा पुरुचेतनः | 
दिवोदासस्य सत्पतिः || 
स हि विश्वाति पार्थिवा रयिं दाशन महित्वना | 
वन्वन्नवातो अस्त्र्तः || 
स परत्नवन नवीयसाग्ने दयुम्नेन संयता | 
बर्हत ततन्थभानुना || 
पर वः सखायो अग्नये सतोमं यज्ञं च धर्ष्णुया | 
अर्चगाय च वेधसे || 
स हि यो मानुषा युगा सीदद धोता कविक्रतुः | 
दूतश्च हव्यवाहनः || 
ता राजाना शुचिव्रतादित्यान मारुतं गणम | 
वसो यक्षीह रोदसी || 
वस्वी ते अग्ने सन्द्र्ष्टिरिषयते मर्त्याय | 
ऊर्जो नपादम्र्तस्य || 
करत्वा दा अस्तु शरेष्ठो.अद्य तवा वन्वन सुरेक्णाः | 
मर्त आनाश सुव्र्क्तिम || 
ते ते अग्ने तवोता इषयन्तो विश्वमायुः | 
तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः || 
अग्निस्तिग्मेन शोचिषा यासद विश्वं नयत्रिणम | 
अग्निर्नोवनते रयिम || 
सुवीरं रयिमा भर जातवेदो विचर्षणे | 
जहि रक्षांसि सुक्रतो || 
तवं नः पाह्यंहसो जातवेदो अघायतः | 
रक्षा णो बरह्मणस कवे || 
यो नो अग्ने दुरेव आ मर्तो वधाय दाशति | 
तस्मान नः पाह्यंहसः || 
तवं तं देव जिह्वया परि बाधस्व दुष्क्र्तम | 
मर्तो यो नोजिघांसति || 
भरद्वाजाय सप्रथः शर्म यछ सहन्त्य | 
अग्ने वरेण्यंवसु || 
अग्निर्व्र्त्राणि जङघनद दरविणस्युर्विपन्यया | 
समिद्धः शुक्र आहुतः || 
गर्भे मातुः पितुष पिता विदिद्युतानो अक्षरे | 
सीदन्न्र्तस्य योनिमा || 
बरह्म परजावदा भर जातवेदो विचर्षणे | 
अग्ने यद दीद अयद दिवि || 
उप तवा रण्वसन्द्र्शं परयस्वन्तः सहस्क्र्त | 
अग्ने सस्र्ज्महे गिरः || 
उप छायामिव घर्णेरगन्म शर्म ते वयम | 
अग्ने हिरण्यसन्द्र्शः || 
य उग्र इव शर्यहा तिग्मश्र्ङगो न वंसगः | 
अग्ने पुरो रुरोजिथ || 
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति | 
विशामग्निं सवध्वरम || 
पर देवं देववीतये भरता वसुवित्तमम | 
आ सवे योनौ नि षीदतु || 
आ जातं जातवेदसि परियं शिशीतातिथिम | 
सयोन आ गर्हपतिम || 
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः | 
अरं वहन्ति मन्यवे || 
अछा नो याह्या वहाभि परयांसि वीतये | 
आ देवान सोमपीतये || 
उदग्ने भारत दयुमदजस्रेण दविद्युतत | 
शोचा वि भाह्यजर || 
वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान | 
होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत || 
आ ते अग्न रचा हविर्ह्र्दा तष्टं भरामसि | 
ते ते भवन्तूक्षण रषभासो वशा उत || 
अग्निं देवासो अग्रियमिन्धते वर्त्रहन्तमम | 
येना वसून्याभ्र्ता तर्ळ्हा रक्षांसि वाजिनाषु यज्ञियम ||
tvamaghne yajñānāṃ hotā viśveṣāṃ hitaḥ | 
devebhirmānuṣe jane || 
sa no mandrābhiradhvare jihvābhiryajā mahaḥ | 
ā devān vakṣi yakṣi ca || 
vetthā hi vedho adhvanaḥ pathaśca devāñjasā | 
aghne yajñeṣu sukrato || 
tvāmīḷe adha dvitā bharato vājibhiḥ śunam | 
īje yajñeayat divi || 
tvamimā vāryā puru divodāsāya sunvate | 
bharadvājāya dāśuṣe || 
tvaṃ dūto amartya ā vahā daivyaṃ janam | 
śṛṇvan viprasya suṣṭutim || 
tvāmaghne svādhyo martāso deva vītaye | 
yajñeṣu devamīḷate || 
tava pra yakṣi sandṛśamuta kratuṃ sudānavaḥ | 
viśve juṣanta kāminaḥ || 
tvaṃ hotā manurhito vahnirāsā viduṣṭaraḥ | 
aghne yakṣidivo viśaḥ || 
aghna ā yāhi vītaye ghṛṇāno havyadātaye | 
ni hotā satsi barhiṣi || 
taṃ tvā samidbhiraṅghiro ghṛtena vardhayāmasi | 
bṛhacchocā yaviṣṭhya || 
sa naḥ pṛthu śravāyyamachā deva vivāsasi | 
bṛhadaghne suvīryam || 
tvāmaghne puṣkarādadhyatharvā niramanthata | 
mūrdhno viśvasya vāghataḥ || 
tamu tvā dadhyaṃṃ ṛṣiḥ putra īdhe atharvaṇaḥ | 
vṛtrahaṇaṃ purandaram || 
tamu tvā pāthyo vṛṣā samīdhe dasyuhantamam | 
dhanaṃjayaṃ raṇe-raṇe || 
ehyū ṣu bravāṇi te.aghna itthetarā ghiraḥ | 
ebhirvardhāsa indubhiḥ || 
yatra kva ca te mano dakṣaṃ dadhasa uttaram | 
tatrā sadaḥ kṛṇavase || 
nahi te pūrtamakṣipad bhuvan nemānāṃ vaso | 
athā duvo vanavase || 
āghniraghāmi bhārato vṛtrahā purucetanaḥ | 
divodāsasya satpatiḥ || 
sa hi viśvāti pārthivā rayiṃ dāśan mahitvanā | 
vanvannavāto astṛtaḥ || 
sa pratnavan navīyasāghne dyumnena saṃyatā | 
bṛhat tatanthabhānunā || 
pra vaḥ sakhāyo aghnaye stomaṃ yajñaṃ ca dhṛṣṇuyā | 
arcaghāya ca vedhase || 
sa hi yo mānuṣā yughā sīdad dhotā kavikratuḥ | 
dūtaśca havyavāhanaḥ || 
tā rājānā śucivratādityān mārutaṃ ghaṇam | 
vaso yakṣīha rodasī || 
vasvī te aghne sandṛṣṭiriṣayate martyāya | 
ūrjo napādamṛtasya || 
kratvā dā astu śreṣṭho.adya tvā vanvan surekṇāḥ | 
marta ānāśa suvṛktim || 
te te aghne tvotā iṣayanto viśvamāyuḥ | 
taranto aryo arātīrvanvanto aryo arātīḥ || 
aghnistighmena śociṣā yāsad viśvaṃ nyatriṇam | 
aghnirnovanate rayim || 
suvīraṃ rayimā bhara jātavedo vicarṣaṇe | 
jahi rakṣāṃsi sukrato || 
tvaṃ naḥ pāhyaṃhaso jātavedo aghāyataḥ | 
rakṣā ṇo brahmaṇas kave || 
yo no aghne dureva ā marto vadhāya dāśati | 
tasmān naḥ pāhyaṃhasaḥ || 
tvaṃ taṃ deva jihvayā pari bādhasva duṣkṛtam | 
marto yo nojighāṃsati || 
bharadvājāya saprathaḥ śarma yacha sahantya | 
aghne vareṇyaṃvasu || 
aghnirvṛtrāṇi jaṅghanad draviṇasyurvipanyayā | 
samiddhaḥ śukra āhutaḥ || 
gharbhe mātuḥ pituṣ pitā vididyutāno akṣare | 
sīdannṛtasya yonimā || 
brahma prajāvadā bhara jātavedo vicarṣaṇe | 
aghne yad dīd ayad divi || 
upa tvā raṇvasandṛśaṃ prayasvantaḥ sahaskṛta | 
aghne sasṛjmahe ghiraḥ || 
upa chāyāmiva ghṛṇeraghanma śarma te vayam | 
aghne hiraṇyasandṛśaḥ || 
ya ughra iva śaryahā tighmaśṛṅgho na vaṃsaghaḥ | 
aghne puro rurojitha || 
ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati | 
viśāmaghniṃ svadhvaram || 
pra devaṃ devavītaye bharatā vasuvittamam | 
ā sve yonau ni ṣīdatu || 
ā jātaṃ jātavedasi priyaṃ śiśītātithim | 
syona ā ghṛhapatim || 
aghne yukṣvā hi ye tavāśvāso deva sādhavaḥ | 
araṃ vahanti manyave || 
achā no yāhyā vahābhi prayāṃsi vītaye | 
ā devān somapītaye || 
udaghne bhārata dyumadajasreṇa davidyutat | 
śocā vi bhāhyajara || 
vītī yo devaṃ marto duvasyedaghnimīḷītādhvare haviṣmān | 
hotāraṃ satyayajaṃ rodasyoruttānahasto namasā vivāset || 
ā te aghna ṛcā havirhṛdā taṣṭaṃ bharāmasi | 
te te bhavantūkṣaṇa ṛṣabhāso vaśā uta || 
aghniṃ devāso aghriyamindhate vṛtrahantamam | 
yenā vasūnyābhṛtā tṛḷhā rakṣāṃsi vājināṣu yajñiyam ||
Next: Hymn 17