Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 15
इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिम्र्ञ्जसे गिरा | 
वेतीद दिवो जनुषा कच्चिदा शुचिर्ज्योक चिदत्ति गर्भो यदच्युतम || 
मित्रं न यं सुधितं भर्गवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम | 
स तवं सुप्रीतो वीतहव्ये अद्भुत परशस्तिभिर्महयसे दिवे दिवे || 
स तवं दक्षस्याव्र्को वर्धो भूरर्यः परस्यान्तरस्य तरुषः | 
रायः सूनो सहसो मर्त्येष्वा छर्दिर्यछ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः || 
दयुतानं वो अतिथिं सवर्णरमग्निं होतारं मनुषः सवध्वरम | 
विप्रं न दयुक्षवचसं सुव्र्क्तिभिर्हव्यवाहमरतिं देवं रञ्जसे || 
पावकया यश्चितयन्त्या कर्पा कषामन रुरुच उषसो न भानुना | 
तूर्वन न यामन्नेतशस्य नू रण आ यो घर्णे न तत्र्षाणो अजरः || 
अग्निम-अग्निं वः समिधा दुवस्यत परियम-परियं वो अतिथिं गर्णीषणि | 
उप वो गीर्भिरम्र्तं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः || 
समिद्धमग्निं समिधा गिरा गर्णे शुचिं पावकं पुरो अध्वरे धरुवम | 
विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम || 
तवां दूतमग्ने अम्र्तं युगे-युगे हव्यवाहं दधिरे पायुमीड्यम | 
देवासश्च मर्तासश्च जाग्र्विं विभुं विश्पतिं नमसा नि षेदिरे || 
विभूषन्नग्न उभयाननु वरता दूतो देवानां रजसी समीयसे | 
यत ते धीतिं सुमतिमाव्र्णीमहे.अध समा नस्त्रिवरूथः शिवो भव || 
तं सुप्रतीकं सुद्र्शं सवञ्चमविद्वांसो विदुष्टरं सपेम | 
स यक्षद विश्वा वयुनानि विद्वान पर हव्यमग्निरम्र्तेषु वोचत || 
तमग्ने पास्युत तं पिपर्षि यस्त आनट कवये शूर धीतिम | 
यज्ञस्य वा निशितिं वोदितिं वा तमित पर्णक्षि शवसोत राया || 
तवमग्ने वनुष्यतो नि पाहि तवमु नः सहसावन्नवद्यात | 
सं तवा धवस्मन्वदभ्येतु पाथः सं रयि सप्र्हयाय्यःसहस्री || 
अग्निर्होता गर्हपतिः स राजा विश्वा वेद जनिमा जातवेदः | 
देवानामुत यो मर्त्यानां यजिष्ठः स पर यजतां रतावा || 
अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष टवं हि यज्वा | 
रता यजासि महिना वि यद भूर्हव्या वह यविष्ठ या ते अद्य || 
अभि परयांसि सुधितानि हि खयो नि तवा दधीत रोदसी यजध्यै | 
अवा नो मघवन वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम || 
अग्ने विश्वेभिः सवनीक देवैरूर्णावन्तं परथमः सीद योनिम | 
कुलायिनं घर्तवन्तं सवित्रे यज्ञं नय यजमानाय साधु || 
इममु तयमथर्ववदग्निं मन्थन्ति वेधसः | 
यमङकूयन्तमानयन्नमूरं शयाव्याभ्यः || 
जनिष्वा देववीतये सर्वताता सवस्तये | 
आ देवान वक्ष्यम्र्तान रताव्र्धो यज्ञं देवेषु पिस्प्र्शः || 
वयमु तवा गर्हपते जनानामग्ने अकर्म समिधा बर्हन्तम | 
अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ||  
imamū ṣu vo atithimuṣarbudhaṃ viśvāsāṃ viśāṃ patimṛñjase ghirā | 
vetīd divo januṣā kaccidā śucirjyok cidatti gharbho yadacyutam || 
mitraṃ na yaṃ sudhitaṃ bhṛghavo dadhurvanaspatāvīḍyamūrdhvaśociṣam | 
sa tvaṃ suprīto vītahavye adbhuta praśastibhirmahayase dive dive || 
sa tvaṃ dakṣasyāvṛko vṛdho bhūraryaḥ parasyāntarasya taruṣaḥ | 
rāyaḥ sūno sahaso martyeṣvā chardiryacha vītahavyāya sapratho bharadvājāya saprathaḥ || 
dyutānaṃ vo atithiṃ svarṇaramaghniṃ hotāraṃ manuṣaḥ svadhvaram | 
vipraṃ na dyukṣavacasaṃ suvṛktibhirhavyavāhamaratiṃ devaṃ ṛñjase || 
pāvakayā yaścitayantyā kṛpā kṣāman ruruca uṣaso na bhānunā | 
tūrvan na yāmannetaśasya nū raṇa ā yo ghṛṇe na tatṛṣāṇo ajaraḥ || 
aghnim-aghniṃ vaḥ samidhā duvasyata priyam-priyaṃ vo atithiṃ ghṛṇīṣaṇi | 
upa vo ghīrbhiramṛtaṃ vivāsata devo deveṣu vanate hi vāryaṃ devo deveṣu vanate hi no duvaḥ || 
samiddhamaghniṃ samidhā ghirā ghṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam | 
vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam || 
tvāṃ dūtamaghne amṛtaṃ yughe-yughe havyavāhaṃ dadhire pāyumīḍyam | 
devāsaśca martāsaśca jāghṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire || 
vibhūṣannaghna ubhayānanu vratā dūto devānāṃ rajasī samīyase | 
yat te dhītiṃ sumatimāvṛṇīmahe.adha smā nastrivarūthaḥ śivo bhava || 
taṃ supratīkaṃ sudṛśaṃ svañcamavidvāṃso viduṣṭaraṃ sapema | 
sa yakṣad viśvā vayunāni vidvān pra havyamaghniramṛteṣu vocat || 
tamaghne pāsyuta taṃ piparṣi yasta ānaṭ kavaye śūra dhītim | 
yajñasya vā niśitiṃ voditiṃ vā tamit pṛṇakṣi śavasota rāyā || 
tvamaghne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt | 
saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayi spṛhayāyyaḥsahasrī || 
aghnirhotā ghṛhapatiḥ sa rājā viśvā veda janimā jātavedaḥ | 
devānāmuta yo martyānāṃ yajiṣṭhaḥ sa pra yajatāṃ ṛtāvā || 
aghne yadadya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā | 
ṛtā yajāsi mahinā vi yad bhūrhavyā vaha yaviṣṭha yā te adya || 
abhi prayāṃsi sudhitāni hi khyo ni tvā dadhīta rodasī yajadhyai | 
avā no maghavan vājasātāvaghne viśvāni duritā tarema tā tarema tavāvasā tarema || 
aghne viśvebhiḥ svanīka devairūrṇāvantaṃ prathamaḥ sīda yonim | 
kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu || 
imamu tyamatharvavadaghniṃ manthanti vedhasaḥ | 
yamaṅkūyantamānayannamūraṃ śyāvyābhyaḥ || 
janiṣvā devavītaye sarvatātā svastaye | 
ā devān vakṣyamṛtān ṛtāvṛdho yajñaṃ deveṣu pispṛśaḥ || 
vayamu tvā ghṛhapate janānāmaghne akarma samidhā bṛhantam | 
asthūri no ghārhapatyāni santu tighmena nastejasā saṃ śiśādhi ||  
Next: Hymn 16