Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 12
मध्ये होता दुरोणे बर्हिषो राळ अग्निस्तोदस्य रोदसी यजध्यै | 
अयं स सूनुः सहस रतावा दूरात सूर्यो न शोचिषा ततान || 
आ यस्मिन तवे सवपाके यजत्र यक्षद राजन सर्वतातेव नुद्यौः | 
तरिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै || 
तेजिष्ठा यस्यारतिर्वनेराट तोदो अध्वन न वर्धसानो अद्यौत | 
अद्रोघो न दरविता चेतति तमन्नमर्त्यो.अवर्त्र ओषधीषु || 
सास्माकेभिरेतरी न शूषैरग्नि षटवे दम आ जातवेदाः | 
दर्वन्नो वन्वन करत्वा नार्वोस्रः पितेव जारयायि यज्ञैः || 
अध समास्य पनयन्ति भासो वर्था यत तक्षदनुयाति पर्थ्वीम | 
सद्यो यः सयन्द्रो विषितो धवीयान रणो न तायुरति धन्वा राट || 
स तवं नो अर्वन निदाया विश्वेभिरग्ने अग्निभिरिधानः | 
वेषि रायो वि यासि दुछुना मदेम शतहिमाः सुवीराः ||
madhye hotā duroṇe barhiṣo rāḷ aghnistodasya rodasī yajadhyai | 
ayaṃ sa sūnuḥ sahasa ṛtāvā dūrāt sūryo na śociṣā tatāna || 
ā yasmin tve svapāke yajatra yakṣad rājan sarvatāteva nudyauḥ | 
triṣadhasthastataruṣo na jaṃho havyā maghāni mānuṣā yajadhyai || 
tejiṣṭhā yasyāratirvanerāṭ todo adhvan na vṛdhasāno adyaut | 
adrogho na dravitā cetati tmannamartyo.avartra oṣadhīṣu || 
sāsmākebhiretarī na śūṣairaghni ṣṭave dama ā jātavedāḥ | 
drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ || 
adha smāsya panayanti bhāso vṛthā yat takṣadanuyāti pṛthvīm | 
sadyo yaḥ syandro viṣito dhavīyān ṛṇo na tāyurati dhanvā rāṭ || 
sa tvaṃ no arvan nidāyā viśvebhiraghne aghnibhiridhānaḥ | 
veṣi rāyo vi yāsi duchunā madema śatahimāḥ suvīrāḥ ||
Next: Hymn 13