Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 11
यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न परयुक्ति | 
आ नो मित्रावरुणा नासत्या दयावा होत्राय पर्थिवी वव्र्त्याः || 
तवं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु | 
पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव सवाम || 
धन्या चिद धि तवे धिषणा वष्टि पर देवाञ जन्म गर्णते यजध्यै | 
वेपिष्ठो अङगिरसां यद ध विप्रो मधु छन्दो भनति रेभ इष्टौ || 
अदिद्युतत सवपाको विभावाग्ने यजस्व रोदसी उरूची | 
आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः || 
वर्ञ्जे ह यन नमसा बर्हिरग्नावयामि सरुग घर्तवती सुव्र्क्तिः | 
अम्यक्षि सद्म सदने पर्थिव्या अश्रायि यज्ञः सूर्ये न चक्षुः || 
दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः | 
रायः सूनो सहसो वावसाना अति सरसेम वर्जनं नांहः ||
yajasva hotariṣito yajīyānaghne bādho marutāṃ na prayukti | 
ā no mitrāvaruṇā nāsatyā dyāvā hotrāya pṛthivī vavṛtyāḥ || 
tvaṃ hotā mandratamo no adhrughantardevo vidathā martyeṣu | 
pāvakayā juhvā vahnirāsāghne yajasva tanvaṃ tava svām || 
dhanyā cid dhi tve dhiṣaṇā vaṣṭi pra devāñ janma ghṛṇate yajadhyai | 
vepiṣṭho aṅghirasāṃ yad dha vipro madhu chando bhanati rebha iṣṭau || 
adidyutat svapāko vibhāvāghne yajasva rodasī urūcī | 
āyuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ || 
vṛñje ha yan namasā barhiraghnāvayāmi srugh ghṛtavatī suvṛktiḥ | 
amyakṣi sadma sadane pṛthivyā aśrāyi yajñaḥ sūrye na cakṣuḥ || 
daśasyā naḥ purvaṇīka hotardevebhiraghne aghnibhiridhānaḥ | 
rāyaḥ sūno sahaso vāvasānā ati srasema vṛjanaṃ nāṃhaḥ ||
Next: Hymn 12