Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 10
पुरो वो मन्द्रं दिव्यं सुव्र्क्तिं परयति यज्ञे अग्निमध्वरेदधिध्वम | 
पुर उक्थेभिः स हि नो विभावा सवध्वरा करति जातवेदाः || 
तमु दयुमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः | 
सतोमं यमस्मै ममतेव शूषं घर्तं न शुचि मतयः पवन्ते || 
पीपाय स शरवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः | 
चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति || 
आ यः पप्रौ जायमान उर्वी दूरेद्र्शा भासा कर्ष्णाध्वा | 
अध बहु चित तम ऊर्म्यायास्तिरः शोचिषा दद्र्शे पावकः || 
नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि | 
ये राधसा शरवसा चात्यन्यान सुवीर्येभिश्चाभि सन्ति जनान || 
इमं यज्ञं चनो धा अग्न उशन यं त आसानो जुहुते हविष्मान | 
भरद्वाजेषु दधिषे सुव्र्क्तिमवीर्वाजस्य गध्यस्य सातौ || 
वि दवेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ||
puro vo mandraṃ divyaṃ suvṛktiṃ prayati yajñe aghnimadhvaredadhidhvam | 
pura ukthebhiḥ sa hi no vibhāvā svadhvarā karati jātavedāḥ || 
tamu dyumaḥ purvaṇīka hotaraghne aghnibhirmanuṣa idhānaḥ | 
stomaṃ yamasmai mamateva śūṣaṃ ghṛtaṃ na śuci matayaḥ pavante || 
pīpāya sa śravasā martyeṣu yo aghnaye dadāśa vipra ukthaiḥ | 
citrābhistamūtibhiścitraśocirvrajasya sātā ghomato dadhāti || 
ā yaḥ paprau jāyamāna urvī dūredṛśā bhāsā kṛṣṇādhvā | 
adha bahu cit tama ūrmyāyāstiraḥ śociṣā dadṛśe pāvakaḥ || 
nū naścitraṃ puruvājābhirūtī aghne rayiṃ maghavadbhyaśca dhehi | 
ye rādhasā śravasā cātyanyān suvīryebhiścābhi santi janān || 
imaṃ yajñaṃ cano dhā aghna uśan yaṃ ta āsāno juhute haviṣmān | 
bharadvājeṣu dadhiṣe suvṛktimavīrvājasya ghadhyasya sātau || 
vi dveṣāṃsīnuhi vardhayeḷāṃ madema śatahimāḥ suvīrāḥ ||
Next: Hymn 11