Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 13
तवद विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः | 
शरुष्टी रयिर्वाजो वर्त्रतूर्ये दिवो वर्ष्टिरीड्यो रीतिरपाम || 
तवं भगो न आ हि रत्नमिषे परिज्मेव कषयसि दस्मवर्चाः | 
अग्ने मित्रो न बर्हत रतस्यासि कषत्ता वामस्य देव भूरेः || 
स सत्पतिः शवसा हन्ति वर्त्रमग्ने विप्रो वि पणेर्भर्तिवाजम | 
यं तवं परचेत रतजात राया सजोषा नप्त्रापां हिनोषि || 
यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट | 
विश्वं स देव परति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः || 
ता नर्भ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसेधाः | 
कर्णोषि यच्छवसा भूरि पश्वो वयो वर्कायारयेजसुरये || 
वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः | 
विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ||
tvad viśvā subhagha saubhaghānyaghne vi yanti vanino na vayāḥ | 
śruṣṭī rayirvājo vṛtratūrye divo vṛṣṭirīḍyo rītirapām || 
tvaṃ bhagho na ā hi ratnamiṣe parijmeva kṣayasi dasmavarcāḥ | 
aghne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ || 
sa satpatiḥ śavasā hanti vṛtramaghne vipro vi paṇerbhartivājam | 
yaṃ tvaṃ praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi || 
yaste sūno sahaso ghīrbhirukthairyajñairmarto niśitiṃ vedyānaṭ | 
viśvaṃ sa deva prati vāramaghne dhatte dhānyaṃ patyate vasavyaiḥ || 
tā nṛbhya ā sauśravasā suvīrāghne sūno sahasaḥ puṣyasedhāḥ | 
kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyārayejasuraye || 
vadmā sūno sahaso no vihāyā aghne tokaṃ tanayaṃ vāji no dāḥ | 
viśvābhirghīrbhirabhi pūrtimaśyāṃ madema śatahimāḥ suvīrāḥ ||
Next: Hymn 14