Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 7
मूर्धानं दिवो अरतिं पर्थिव्या वैश्वानरं रत आ जातमग्निम | 
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः || 
नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त | 
वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः || 
तवद विप्रो जायते वाज्यग्ने तवद वीरासो अभिमातिषाहः | 
वैश्वानर तवमस्मासु धेहि वसूनि राजन सप्र्हयाय्याणि || 
तवां विश्वे अम्र्त जायमानं शिशुं न देवा अभि सं नवन्ते | 
तव करतुभिरम्र्तत्वमायन वैश्वानर यत पित्रोरदीदेः || 
वैश्वानर तव तानि वरतानि महान्यग्ने नकिरा दधर्ष | 
यज्जायमानः पित्रोरुपस्थे.अविन्दः केतुं वयुनेष्वह्नाम || 
वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अम्र्तस्य केतुना | 
तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुःसप्त विस्रुहः || 
वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः | 
परि यो विश्वा भुवनानि पप्रथे.अदब्धो गोपा अम्र्तस्य रक्षिता ||
mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaraṃ ṛta ā jātamaghnim | 
kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ || 
nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhisaṃ navanta | 
vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ || 
tvad vipro jāyate vājyaghne tvad vīrāso abhimātiṣāhaḥ | 
vaiśvānara tvamasmāsu dhehi vasūni rājan spṛhayāyyāṇi || 
tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante | 
tava kratubhiramṛtatvamāyan vaiśvānara yat pitroradīdeḥ || 
vaiśvānara tava tāni vratāni mahānyaghne nakirā dadharṣa | 
yajjāyamānaḥ pitrorupasthe.avindaḥ ketuṃ vayuneṣvahnām || 
vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā | 
tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥsapta visruhaḥ || 
vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ | 
pari yo viśvā bhuvanāni paprathe.adabdho ghopā amṛtasya rakṣitā ||
Next: Hymn 8