Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 6
पर नव्यसा सहसः सूनुमछा यज्ञेन गातुमव इछमानः | 
वर्श्चद्वनं कर्ष्णयामं रुशन्तं वीती होतारन्दिव्यं जिगाति || 
स शवितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः | 
यः पावकः पुरुतमः पुरूणि पर्थून्यग्निरनुयाति भर्वन || 
वि ते विष्वग वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति | 
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धर्षता रुजन्तः || 
ये ते शुक्रासः शुचयः शुचिष्मः कषां वपन्ति विषितासो अश्वाः | 
अध भरमस्त उर्विया वि भाति यातयमानो अधि सानु पर्श्नेः || 
अध जिह्वा पापतीति पर वर्ष्णो गोषुयुधो नाशनिः सर्जाना | 
शूरस्येव परसितिः कषातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि || 
आ भानुना पार्थिवानि जरयांसि महस्तोदस्य धर्षता ततन्थ | 
स बाधस्वाप भया सहोभि सप्र्धो वनुष्यन वनुषो नि जूर्व || 
स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम | 
चन्द्रं रयिं पुरुवीरं बर्हन्तं चन्द्र चन्द्राभिर्ग्र्णते युवस्व ||
pra navyasā sahasaḥ sūnumachā yajñena ghātumava ichamānaḥ | 
vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotārandivyaṃ jighāti || 
sa śvitānastanyatū rocanasthā ajarebhirnānadadbhiryaviṣṭhaḥ | 
yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūnyaghniranuyāti bharvan || 
vi te viṣvagh vātajūtāso aghne bhāmāsaḥ śuce śucayaścaranti | 
tuvimrakṣāso divyā navaghvā vanā vananti dhṛṣatā rujantaḥ || 
ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ | 
adha bhramasta urviyā vi bhāti yātayamāno adhi sānu pṛśneḥ || 
adha jihvā pāpatīti pra vṛṣṇo ghoṣuyudho nāśaniḥ sṛjānā | 
śūrasyeva prasitiḥ kṣātiraghnerdurvarturbhīmo dayate vanāni || 
ā bhānunā pārthivāni jrayāṃsi mahastodasya dhṛṣatā tatantha | 
sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva || 
sa citra citraṃ citayantamasme citrakṣatra citratamaṃ vayodhām | 
candraṃ rayiṃ puruvīraṃ bṛhantaṃ candra candrābhirghṛṇate yuvasva ||
Next: Hymn 7