Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 5
हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम | 
य इन्वति दरविणानि परचेता विश्ववाराणि पुरुवारोध्रुक || 
तवे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः | 
कषामेव विश्वा भुवनानि यस्मिन सं सौभगानि दधिरेपावके || 
तवं विक्षु परदिवः सीद आसु करत्वा रथीरभवो वार्याणाम | 
अत इनोषि विधते चिकित्वो वयानुषग जातवेदो वसूनि || 
यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात | 
तमजरेभिर्व्र्षभिस्तव सवैस्तपा तपिष्ठ तपसा तपस्वान || 
यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत | 
स मर्त्येष्वम्र्त परचेता राया दयुम्नेन शरवसा वि भाति || 
स तत कर्धीषितस्तूयमग्ने सप्र्धो बाधस्व सहसा सहस्वान | 
यच्छस्यसे दयुभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म || 
अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम | 
अश्याम वाजमभि वाजयन्तो.अश्याम दयुम्नमजराजरं ते ||
huve vaḥ sūnuṃ sahaso yuvānamadroghavācaṃ matibhiryaviṣṭham | 
ya invati draviṇāni pracetā viśvavārāṇi puruvāroadhruk || 
tve vasūni purvaṇīka hotardoṣā vastorerire yajñiyāsaḥ | 
kṣāmeva viśvā bhuvanāni yasmin saṃ saubhaghāni dadhirepāvake || 
tvaṃ vikṣu pradivaḥ sīda āsu kratvā rathīrabhavo vāryāṇām | 
ata inoṣi vidhate cikitvo vyānuṣagh jātavedo vasūni || 
yo naḥ sanutyo abhidāsadaghne yo antaro mitramaho vanuṣyāt | 
tamajarebhirvṛṣabhistava svaistapā tapiṣṭha tapasā tapasvān || 
yaste yajñena samidhā ya ukthairarkebhiḥ sūno sahaso dadāśat | 
sa martyeṣvamṛta pracetā rāyā dyumnena śravasā vi bhāti || 
sa tat kṛdhīṣitastūyamaghne spṛdho bādhasva sahasā sahasvān | 
yacchasyase dyubhirakto vacobhistajjuṣasva jariturghoṣi manma || 
aśyāma taṃ kāmamaghne tavotī aśyāma rayiṃ rayivaḥ suvīram | 
aśyāma vājamabhi vājayanto.aśyāma dyumnamajarājaraṃ te ||
Next: Hymn 6