Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 4
यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि | 
एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान || 
स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात | 
विश्वायुर्यो अम्र्तो मर्त्येषूषर्भुद भूदतिथिर्जातवेदाः || 
दयावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः | 
वि य इनोत्यजरः पावको.अश्नस्य चिच्छिश्नथत पूर्व्याणि || 
वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम | 
स तवं न ऊर्जसन ऊर्जं धा राजेव जेरव्र्के कषेष्यन्तः || 
नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून | 
तुर्याम यस्त आदिशामरातीरत्यो न हरुतः पततः परिह्रुत || 
आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा | 
चित्रो नयत परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन || 
तवां हि मन्द्रतममर्कशोकैर्वव्र्महे महि नः शरोष्यग्ने | 
इन्द्रं न तवा शवसा देवता वायुं पर्णन्ति राधसान्र्तमाः || 
नू नो अग्ने.अव्र्केभिः सवस्ति वेषि रायः पथिभिः पर्ष्यंहः | 
ता सूरिभ्यो गर्णते रासि सुम्नं मदेम शतहिमाःसुवीराः ||
yathā hotarmanuṣo devatātā yajñebhiḥ sūno sahaso yajāsi | 
evā no adya samanā samānānuśannaghna uśato yakṣi devān || 
sa no vibhāvā cakṣaṇirna vastoraghnirvandāru vedyaścano dhāt | 
viśvāyuryo amṛto martyeṣūṣarbhud bhūdatithirjātavedāḥ || 
dyāvo na yasya panayantyabhvaṃ bhāsāṃsi vaste sūryo na śukraḥ | 
vi ya inotyajaraḥ pāvako.aśnasya cicchiśnathat pūrvyāṇi || 
vadmā hi sūno asyadmasadvā cakre aghnirjanuṣājmānnam | 
sa tvaṃ na ūrjasana ūrjaṃ dhā rājeva jeravṛke kṣeṣyantaḥ || 
nitikti yo vāraṇamannamatti vāyurna rāṣṭryatyetyaktūn | 
turyāma yasta ādiśāmarātīratyo na hrutaḥ patataḥ parihrut || 
ā sūryo na bhānumadbhirarkairaghne tatantha rodasī vi bhāsā | 
citro nayat pari tamāṃsyaktaḥ śociṣā patmannauśijo na dīyan || 
tvāṃ hi mandratamamarkaśokairvavṛmahe mahi naḥ śroṣyaghne | 
indraṃ na tvā śavasā devatā vāyuṃ pṛṇanti rādhasānṛtamāḥ || 
nū no aghne.avṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣyaṃhaḥ | 
tā sūribhyo ghṛṇate rāsi sumnaṃ madema śatahimāḥsuvīrāḥ ||
Next: Hymn 5