Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 3
अग्ने स कषेषद रतपा रतेजा उरु जयोतिर्नशते देवयुष टे | 
यं तवं मित्रेण वरुणः सजोषा देव पासि तयजसा मर्तमंहः || 
ईजे यज्ञेभिह शशमे शमीभिर्र्धद्वारायाग्नये ददाश | 
एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न परद्र्प्तिः || 
सूरो न यस्य दर्शतिररेपा भीमा यदेति शुचतस्त आ धीः | 
हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद रण्वो वसतिर्वनेजाः || 
तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा | 
विजेहमानः परशुर्न जिह्वां दरविर्न दरावयति दारु धक्षत || 
स इदस्तेव परति धादसिष्यञ्छिशीत तेजो.अयसो न धाराम | 
चित्रध्रजतिररतिर्यो अक्तोर्वेर्न दरुषद्वा रघुपत्मजंहाः || 
स ईं रेभो न परति वस्त उस्राः शोचिषा रारपीति मित्रमहाः | 
नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन || 
दिवो न यस्य विधतो नवीनोद वर्षा रुक्ष ओषधीषु नूनोत | 
घर्णा न यो धरजसा पत्मना यन्ना रोदसी वसुनादं सुपत्नी || 
धायोभिर्वा यो युज्येभिरर्कैर्विद्युन न दविद्योत सवेभिःशुष्मैह | 
शर्धो वा यो मरुतां ततक्ष रभुर्न तवेषोरभसानो अद्यौत ||
aghne sa kṣeṣad ṛtapā ṛtejā uru jyotirnaśate devayuṣ ṭe | 
yaṃ tvaṃ mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martamaṃhaḥ || 
īje yajñebhih śaśame śamībhirṛdhadvārāyāghnaye dadāśa | 
evā cana taṃ yaśasāmajuṣṭirnāṃho martaṃ naśate na pradṛptiḥ || 
sūro na yasya dṛśatirarepā bhīmā yadeti śucatasta ā dhīḥ | 
heṣasvataḥ śurudho nāyamaktoḥ kutrā cid raṇvo vasatirvanejāḥ || 
tighmaṃ cidema mahi varpo asya bhasadaśvo na yamasāna āsā | 
vijehamānaḥ paraśurna jihvāṃ dravirna drāvayati dāru dhakṣat || 
sa idasteva prati dhādasiṣyañchiśīta tejo.ayaso na dhārām | 
citradhrajatiraratiryo aktorverna druṣadvā raghupatmajaṃhāḥ || 
sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ | 
naktaṃ ya īmaruṣo yo divā nṝnamartyo aruṣo yo divā nṝn || 
divo na yasya vidhato navīnod vṛṣā rukṣa oṣadhīṣu nūnot | 
ghṛṇā na yo dhrajasā patmanā yannā rodasī vasunādaṃ supatnī || 
dhāyobhirvā yo yujyebhirarkairvidyun na davidyot svebhiḥśuṣmaih | 
śardho vā yo marutāṃ tatakṣa ṛbhurna tveṣorabhasāno adyaut ||
Next: Hymn 4