Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 2
तवं हि कषैतवद यशो.अग्ने मित्रो न पत्यसे | 
तवं विचर्षणे शरवो वसो पुष्टिं न पुष्यसि || 
तवां हि षमा चर्षणयो यज्ञेभिर्गीर्भिरीळते | 
तवां वाजी यात्यव्र्को रजस्तूर्विश्वचर्षणिः || 
सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते | 
यद ध सय मानुषो जनः सुम्नायुर्जुह्वे अध्वरे || 
रधद यस्ते सुदानवे धिया मर्तः शशमते | 
ऊती ष बर्हतो दिवो दविषो अंहो न तरति || 
समिधा यस्त आहुतिं निशितिं मर्त्यो नशत | 
वयावन्तंस पुष्यति कषयमग्ने शतायुषम || 
तवेषस्ते धूम रण्वति दिवि षञ्छुक्र आततः | 
सूरो न हि दयुता तवं कर्पा पावक रोचसे || 
अधा हि विक्ष्वीड्यो.असि परियो नो अतिथिः | 
रण्वः पुरीव जूर्यः सूनुर्न तरययाय्यः || 
करत्वा हि दरोणे अज्यसे.अग्ने वाजी न कर्त्व्यः | 
परिज्मेवस्वधा गयो.अत्यो न हवार्यः शिशुः || 
तवं तया चिदच्युताग्ने पशुर्न यवसे | 
धामा ह यत ते अजर वना वर्श्चन्ति शिक्वसः || 
वेषि हयध्वरीयतामग्ने होता दमे विशाम | 
सम्र्धो विश्पते कर्णु जुषस्व हव्यमङगिरः || 
अछा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः | 
वीहि सवस्तिं सुक्षितिं दिवो नॄन दविषो अंहांसि दुरितातरेम ता तरेम तवावसा तरेम ||
tvaṃ hi kṣaitavad yaśo.aghne mitro na patyase | 
tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi || 
tvāṃ hi ṣmā carṣaṇayo yajñebhirghīrbhirīḷate | 
tvāṃ vājī yātyavṛko rajastūrviśvacarṣaṇiḥ || 
sajoṣastvā divo naro yajñasya ketumindhate | 
yad dha sya mānuṣo janaḥ sumnāyurjuhve adhvare || 
ṛdhad yaste sudānave dhiyā martaḥ śaśamate | 
ūtī ṣa bṛhato divo dviṣo aṃho na tarati || 
samidhā yasta āhutiṃ niśitiṃ martyo naśat | 
vayāvantaṃsa puṣyati kṣayamaghne śatāyuṣam || 
tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ | 
sūro na hi dyutā tvaṃ kṛpā pāvaka rocase || 
adhā hi vikṣvīḍyo.asi priyo no atithiḥ | 
raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ || 
kratvā hi droṇe ajyase.aghne vājī na kṛtvyaḥ | 
parijmevasvadhā ghayo.atyo na hvāryaḥ śiśuḥ || 
tvaṃ tyā cidacyutāghne paśurna yavase | 
dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ || 
veṣi hyadhvarīyatāmaghne hotā dame viśām | 
samṛdho viśpate kṛṇu juṣasva havyamaṅghiraḥ || 
achā no mitramaho deva devānaghne vocaḥ sumatiṃ rodasyoḥ | 
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritātarema tā tarema tavāvasā tarema ||
Next: Hymn 3