Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 1
तवं हयग्ने परथमो मनोतास्या धियो अभवो दस्म होता | 
तवं सीं वर्षन्नक्र्णोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै || 
अधा होता नयसीदो यजीयानिळस पद इषयन्नीड्यः सन | 
तं तवा नरः परथमं देवयन्तो महो राये चितयन्तो अनु गमन || 
वर्तेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जाग्र्वांसो अनु गमन | 
रुशन्तमग्निं दर्शतं बर्हन्तं वपावन्तं विश्वहा दीदिवांसम || 
पदं देवस्य नमसा वयन्तः शरवस्यवः शरव आपन्नम्र्क्तम | 
नामानि चिद दधिरे यज्ञियानि भद्रायां ते रणयन्तसन्द्र्ष्टौ || 
तवां वर्धन्ति कषितयः पर्थिव्यां तवां राय उभयासो जनानाम | 
तवं तराता तरणे चेत्यो भूः पिता माता सदमिन मानुषाणाम || 
सपर्येण्यः स परियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान | 
तं तवा वयं दम आ दीदिवांसमुप जञुबाधो नमसा सदेम || 
तं तवा वयं सुध्यो नव्यमग्ने-सुम्नायव ईमहे देवयन्तः | 
तवं विशो अनयो दीद्यानो दिवो अग्ने बर्हता रोचनेन || 
विशां कविं विश्पतिं शश्वतीनां नितोशनं वर्षभं चर्षणीनाम | 
परेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम || 
सो अग्न ईजे शशमे च मर्तो यस्त आनट समिधा हव्यदातिम | 
य आहुतिं परि वेदा नमोभिर्विश्वेत स वामा दधतेत्वोतः || 
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः | 
वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौयतेम || 
आ यस्ततन्थ रोदसी वि भासा शरवोभिश्च शरवस्यस्तरुत्रः | 
बर्हद्भिर्वाजै सथविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि || 
नर्वद वसो सदमिद धेह्यस्मे भूरि तोकाय तनयाय पश्वः | 
पूर्वीरिषो बर्हतीरारेघा अस्मे भद्रा सौश्रवसानि सन्तु || 
पुरूण्यग्ने पुरुधा तवाया वसूनि राजन वसुता ते अश्याम | 
पुरूणि हि तवे पुरुवार सन्त्यग्ने वसु विधते राजनि तवे ||
tvaṃ hyaghne prathamo manotāsyā dhiyo abhavo dasma hotā | 
tvaṃ sīṃ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai || 
adhā hotā nyasīdo yajīyāniḷas pada iṣayannīḍyaḥ san | 
taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu ghman || 
vṛteva yantaṃ bahubhirvasavyaistve rayiṃ jāghṛvāṃso anu ghman | 
ruśantamaghniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam || 
padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam | 
nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayantasandṛṣṭau || 
tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām | 
tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadamin mānuṣāṇām || 
saparyeṇyaḥ sa priyo vikṣvaghnirhotā mandro ni ṣasādā yajīyān | 
taṃ tvā vayaṃ dama ā dīdivāṃsamupa jñubādho namasā sadema || 
taṃ tvā vayaṃ sudhyo navyamaghne-sumnāyava īmahe devayantaḥ | 
tvaṃ viśo anayo dīdyāno divo aghne bṛhatā rocanena || 
viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām | 
pretīṣaṇimiṣayantaṃ pāvakaṃ rājantamaghniṃ yajataṃ rayīṇām || 
so aghna īje śaśame ca marto yasta ānaṭ samidhā havyadātim | 
ya āhutiṃ pari vedā namobhirviśvet sa vāmā dadhatetvotaḥ || 
asmā u te mahi mahe vidhema namobhiraghne samidhota havyaiḥ | 
vedī sūno sahaso ghīrbhirukthairā te bhadrāyāṃ sumatauyatema || 
ā yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ | 
bṛhadbhirvājai sthavirebhirasme revadbhiraghne vitaraṃ vi bhāhi || 
nṛvad vaso sadamid dhehyasme bhūri tokāya tanayāya paśvaḥ | 
pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu || 
purūṇyaghne purudhā tvāyā vasūni rājan vasutā te aśyām | 
purūṇi hi tve puruvāra santyaghne vasu vidhate rājani tve ||
Next: Hymn 2