Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 87
पर वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत | 
पर शर्धाय परयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे || 
पर ये जाता महिना ये च नु सवयम पर विद्मना बरुवत एवयामरुत | 
करत्वा तद वो मरुतो नाध्र्षे शवो दाना मह्ना तद एषाम अध्र्ष्टासो नाद्रयः || 
पर ये दिवो बर्हतः शर्ण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत | 
न येषाम इरी सधस्थ ईष्ट आं अग्नयो न सवविद्युतः पर सयन्द्रासो धुनीनाम || 
स चक्रमे महतो निर उरुक्रमः समानस्मात सदस एवयामरुत | 
यदायुक्त तमना सवाद अधि षणुभिर विष्पर्धसो विमहसो जिगाति शेव्र्धो नर्भिः || 
सवनो न वो ऽमवान रेजयद वर्षा तवेषो ययिस तविष एवयामरुत | 
येना सहन्त रञ्जत सवरोचिष सथारश्मानो हिरण्ययाः सवायुधास इष्मिणः || 
अपारो वो महिमा वर्द्धशवसस तवेषं शवो ऽवत्व एवयामरुत | 
सथातारो हि परसितौ संद्र्शि सथन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः || 
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व एवयामरुत | 
दीर्घम पर्थु पप्रथे सद्म पार्थिवं येषाम अज्मेष्व आ महः शर्धांस्य अद्भुतैनसाम || 
अद्वेषो नो मरुतो गातुम एतन शरोता हवं जरितुर एवयामरुत | 
विष्णोर महः समन्यवो युयोतन समद रथ्यो न दंसनाप दवेषांसि सनुतः || 
गन्ता नो यज्ञं यज्ञियाः सुशमि शरोता हवम अरक्ष एवयामरुत | 
जयेष्ठासो न पर्वतासो वयोमनि यूयं तस्य परचेतसः सयात दुर्धर्तवो निदः ||  
pra vo mahe matayo yantu viṣṇave marutvate ghirijā evayāmarut | 
pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase || 
pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut | 
kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ || 
pra ye divo bṛhataḥ śṛṇvire ghirā suśukvānaḥ subhva evayāmarut | 
na yeṣām irī sadhastha īṣṭa āṃ aghnayo na svavidyutaḥ pra syandrāso dhunīnām || 
sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut | 
yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jighāti śevṛdho nṛbhiḥ || 
svano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut | 
yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ || 
apāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut | 
sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāghnayaḥ || 
te rudrāsaḥ sumakhā aghnayo yathā tuvidyumnā avantv evayāmarut | 
dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām || 
adveṣo no maruto ghātum etana śrotā havaṃ jaritur evayāmarut | 
viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ || 
ghantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut | 
jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ ||  
Next: Hymn 1