Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 86
इन्द्राग्नी यम अवथ उभा वाजेषु मर्त्यम | 
दर्ळ्हा चित स पर भेदति दयुम्ना वाणीर इव तरितः || 
या पर्तनासु दुष्टरा या वाजेषु शरवाय्या | 
या पञ्च चर्षणीर अभॄन्द्राग्नी ता हवामहे || 
तयोर इद अमवच छवस तिग्मा दिद्युन मघोनोः | 
परति दरुणा गभस्त्योर गवां वर्त्रघ्न एषते || 
ता वाम एषे रथानाम इन्द्राग्नी हवामहे | 
पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा || 
ता वर्धन्ताव अनु दयून मर्ताय देवाव अदभा | 
अर्हन्ता चित पुरो दधे ऽंशेव देवाव अर्वते || 
एवेन्द्राग्निभ्याम अहावि हव्यं शूष्यं घर्तं न पूतम अद्रिभिः | 
ता सूरिषु शरवो बर्हद रयिं गर्णत्सु दिध्र्तम इषं गर्णत्सु दिध्र्तम ||
indrāghnī yam avatha ubhā vājeṣu martyam | 
dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ || 
yā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā | 
yā pañca carṣaṇīr abhṝndrāghnī tā havāmahe || 
tayor id amavac chavas tighmā didyun maghonoḥ | 
prati druṇā ghabhastyor ghavāṃ vṛtraghna eṣate || 
tā vām eṣe rathānām indrāghnī havāmahe | 
patī turasya rādhaso vidvāṃsā ghirvaṇastamā || 
tā vṛdhantāv anu dyūn martāya devāv adabhā | 
arhantā cit puro dadhe 'ṃśeva devāv arvate || 
evendrāghnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ | 
tā sūriṣu śravo bṛhad rayiṃ ghṛṇatsu didhṛtam iṣaṃ ghṛṇatsu didhṛtam ||
Next: Hymn 87