Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 6 Index 
Previous 
Next 
Rig Veda Book 6 Hymn 8
पर्क्षस्य वर्ष्णो अरुषस्य नू सहः पर नु वोचं विदथाजातवेदसः | 
वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये || 
स जायमानः परमे वयोमनि वरतान्यग्निर्व्रतपा अरक्षत | 
वयन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्प्र्शत || 
वयस्तभ्नाद रोदसी मित्रो अद्भुतो.अन्तर्वावदक्र्णोज्ज्योतिषा तमः | 
वि चर्मणीव धिषणे अवर्तयद वैश्वानरो विश्वमधत्त वर्ष्ण्यम || 
अपामुपस्थे महिषा अग्र्भ्णत विशो राजानमुप तस्थुर्र्ग्मियम | 
आ दूतो अग्निमभरद विवस्वतो वैश्वानरं मातरिश्वा परावतः || 
युगे-युगे विदथ्यं गर्णद्भ्यो.अग्ने रयिं यशसं धेहि नव्यसीम | 
पव्येव राजन्नघशंसमजर नीचा नि वर्श्च वनिनं न तेजसा || 
अस्माकमग्ने मघवत्सु धारयानामि कषत्रमजरं सुवीर्यम | 
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः || 
अदब्धेभिस्तव गोपाभिरिष्टे.अस्माकं पाहि तरिषधस्थ सूरीन | 
रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर पर चतारी सतवानः ||
pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathājātavedasaḥ | 
vaiśvānarāya matirnavyasī śuciḥ soma ivapavate cāruraghnaye || 
sa jāyamānaḥ parame vyomani vratānyaghnirvratapā arakṣata | 
vyantarikṣamamimīta sukraturvaiśvānaro mahinā nākamaspṛśat || 
vyastabhnād rodasī mitro adbhuto.antarvāvadakṛṇojjyotiṣā tamaḥ | 
vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvamadhatta vṛṣṇyam || 
apāmupasthe mahiṣā aghṛbhṇata viśo rājānamupa tasthurṛghmiyam | 
ā dūto aghnimabharad vivasvato vaiśvānaraṃ mātariśvā parāvataḥ || 
yughe-yughe vidathyaṃ ghṛṇadbhyo.aghne rayiṃ yaśasaṃ dhehi navyasīm | 
pavyeva rājannaghaśaṃsamajara nīcā ni vṛśca vaninaṃ na tejasā || 
asmākamaghne maghavatsu dhārayānāmi kṣatramajaraṃ suvīryam | 
vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājamaghne tavotibhiḥ || 
adabdhebhistava ghopābhiriṣṭe.asmākaṃ pāhi triṣadhastha sūrīn | 
rakṣā ca no daduṣāṃ śardho aghne vaiśvānara pra catārī stavānaḥ ||
Next: Hymn 9